पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्निह्यति भोगे द्रुह्यति योगायेदं वृथाद्य मुह्यति मे । हृदयं किमु स्वतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ ७१ ॥ न विभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते। आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ॥ ७२ ॥ चिन्तामणौ करस्थेऽप्यटनं वीथीषु किं ब्रुवे मातः । वद किं मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ॥ ७३ ॥ नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि । क्रौर्येण मनोऽपि हतं भाव्यं तु न वेझि कान्तिमत्यम्ब ।। ७४ ॥ त्रासितसुरपतितप्तं तप्तं किं धर्ममेव वा क्लृप्तम् । किमपि न संचितममितं वृजिनमये किं तु कान्तिमत्यम्ब ।। ७५ ॥ पापीत्युपेक्षसे चेत्पातुं कान्या भवेद्विना भवतीम् । किमिदं न वेद्मि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ ७६ ॥ वञ्चयितुं वृजिनाद्यैर्मुग्धान्भवतीं विनेतरान्नेक्षे । किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ।। ७७ ॥ वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन । मास्तु कदापि ममेदं कैवल्यं देहि कान्तिमात्यम्ब ।। ७८ ॥ त्रय्या किं मेऽद्य गुणे तव विदिते यो यतस्तु संभवति । आस्तां मौक्तिकलाभे सति शुक्त्त्या किं नु कान्तिमत्यम्ब ॥ ७९ ॥ अद्भुतमिदं सकृद्येन ज्ञाता वा श्रियो दिशस्येभ्यः । ये खलु भक्तास्तेभ्यः कैवल्यं दिशसि कान्तिमत्यम्ब ।। ८० ॥ सुरनैचिकीय विबुधान्कादम्बिनिकेव नीलकण्ठमपि प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ।। ८१।। कर्तुं मनःप्रसादं तव मयि चेत्किं करिष्यति वृजिनम् । जलजविकासे भानोः परिपन्थितमो नु कान्तिमत्यम्ब ॥ ८२।। तव तु करुणा स्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया । लुठति स्कुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ।। ८३ ।। शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम् । मादृशि का वा वार्ता दासजने कान्तिमत्यम्ब ।। ८४ ॥ 1