पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

BSPANGameAN.SATign iindi काव्यमाला अखिलदिविषदालम्बे पदयुग्मं देवि ते सदालम्बे । जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ४३ ॥ अत्रैच कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि । वेद्मि न किं यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ।। ४४॥ नाहं भजामि दैवं मनसाप्यन्यत्त्वमेव दैवं मे । न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ।। ४५ ॥ खेदयसि मां मृगं किं मृगतृष्णेव प्रसीद नौमि शिवे । मोदय कृपया नो चेत्क्व नु यायां देवि कान्तिमत्यम्ब ।। कार्यं त्वेन स्वहितं को नाम वदेदयं जनो वेत्ति । त्वं वा वदसि किमस्माद्गतिस्त्रमेवास्य कान्तिमत्यम्ब ।। ४७ ॥ धन्योऽस्ति को मदन्यो दिवि वा भुवि या करोषि चेत्करुणाम् । इदमपि विश्वं विश्वं मम हस्ते किं च कान्तिमत्यम्ब ।। ४८ ॥ तरुणेन्दुचूडजाये त्वां मनुजा ये भजन्ति तेषां ते । भूतिः पदाब्जधूलिर्धूलिर्भूतिस्तु कान्तिमत्यम्ब ॥ ४९ ॥ त्वामत्र सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुत्र । हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ ५० ॥ चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्तिं मे । किंच सुधाब्धेर्लहरीविहारितामेति कान्तिमत्यम्ब ॥ ५१ ॥ किरतु भवती कटाक्षाञ्जलजसदृक्षात्रसेन तादृक्षान् । कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ ५२ ॥ मानसवार्धिनिलीनौ रागद्वेषौ प्रबोधवेदमुषौ । मधुकैटभौ तवेक्षणमीनो मे हरतु क्रान्तिमत्यम्ब ॥ ५३ ।। मञ्जुलभाषिणि वञ्जलकुड्मलललितालके लसत्तिलके। पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्बः ॥ ५४ ।। पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः । शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ ५५ ॥ करुणारसार्दनयने शरणागतपालनैककृतदीक्षे । प्रभुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ ५६ ॥