पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् । आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥ ११ ॥ विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- र्निर्बद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।। विरञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ।। १२ ।। ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः । प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥ प्रवेशनिर्गमाकुलैः स्वकृत्यरत्नमानसै- र्बहिःस्थितामरावलीविधीयमानभक्तिभिः। विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥ सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि- र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः । असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥ १५ ॥ इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा- न्योषिद्रूपधरान्त्वदिक्षु निहितान्संचिन्त्य हृत्पङ्गजे । शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर- न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥ 'इन्द्रादीन्दिगधीश्वरा' क. २. नियत्ता' कु. ३. 'रक्तं' का