पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। . ॥ यावत्पतति न चरणं छाया दुर्वारवैरिणी शिरसि । ज्योत्स्नाभिसारवेषः सहचरि नेशः कृतार्थयितुम् ।। ७५ ।। वचनरचनैः कृतं तव कितवप्रणिपातमात्रसाध्यायाः । अस्याः मानकदल्याः फलावसानः परीपाकः ।। ७६ ॥ भ्रूमङ्गभङ्गिभुग्न् तिर्यक्चललोचनं मुखं दधती । सुरतप्रार्थनवेलाकृतावहेला वधूर्जयति ॥ ७७ ।। विश्लथयति किमपि नीवीं कलकण्ठि रतस्य कूजितं यत्ते शिक्षाविस्मृतिरेषा गुरोरभक्तिं निवेदयति ॥ ७८ मधुधौतमधुरमधुरं धृतपंम्मिल्लं धवे धयति । कवलयति किमपि कम्पितकान्ताकरकंकणकणितम् ॥ ७९ ॥ अर्चितचण्डीचरणप्रसादफलमन्यदुर्लभं तरुणः । सुन्दरि हसितकरम्बितमखण्डपुण्येन खण्डयत्याधरम् ॥ ८० ॥ स्मेरानने मुखं तव सुधानिधेर्मण्डलेन तुलयन्तम् । एनं निजावरसुधादानेन न कि विलक्षयसि ॥ ८१॥ निबिडीकृतोरुबन्धं वेल्लितवदनेन्दुनिर्ह्नुतोच्छ्वासम् । तस्याः स्मरामि सुरतं तत्करभररुद्धमन्नामि ॥ ८२॥ सस्मिततिर्यग्वेल्लितमुखपर्यन्तप्रकीर्णकबरीकम् । अतिभाग्यवान्भवत्याः सुन्दरि पुरुषायित्तं लभते ॥.८३ ॥ प्रतिपणितमेकवार पातुं द्यूते जिलं पिबन्नधरम् । आवृत्तिद्वयभीत्या नायं निश्चूषते धूर्तः ।। ८४ ॥ आश्लेषोऽधरदानं चुम्बनमनिमेषवीक्षणं सुरतम् इत्येकैकपणेन क्रीडति मिथुनं जितान्योन्यम् ॥ ८५ ।। संस्पृष्टपद्मिनीको यथा यथार्कः करान्प्रसारयति । सुन्दरि मानवतीयं संकुचंति तथा तथा छाया ।। ८६ ॥ प्रातः पृच्छति निभृतं सखीजने रजनिकेलिवृत्तान्तम् । मन्दस्मितादजायत रहस्यभेदः सरोजाक्ष्याः ॥ ८७ ।।