पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । प्रणतजनसमूहस्य यामायासजित् । याममन्तककृतमायासमुपतापं जयत्यभिभवति । या माता करुणापरा सती सर्वदा सर्वकालं च भक्तानामेवासक्तंशोकजालस्य पातिनी । आस- क्तानि संलङ्गानि शोकजानि खेदोद्भवानि यान्यालस्यानि तानि पातयति निहन्त्यश्य- मिति । भक्तलोकस्य जालं समूहस्तस्य पालनी गोप्त्री च ! गोमूत्रिकाबन्धः ॥ १९ ॥ तथा यद्गणा यस्याः संबन्धिनः पार्थकिंकराः सुरारिभिः सार्धं दैत्यैः सह युधि सङ्ग्रामें गमनायोद्यताः प्रवेष्टुं साहंकाराः सामराः संदेवाः सन्त आसन्नभूवन् । किं कृत्वा । साम- रागं सान्त्वसक्तिं त्यक्त्वा परित्यज्य । किंभूतम् । अनायासमक्लेशम् ॥ २० ॥ यया चाजया जन्मरहितया सामोदया सहर्षया शत्रौं विपक्षे शातैः शस्त्रैस्तीक्ष्णैरायु- धैर्हते निपातिते सति तैर्गीर्वाणैर्देवैः सामोदया जयाशा सान्त्वोद्भूता विजयाकाङ्क्षा गर्वतो. भिमानाज्जहे त्यक्ता । साम्न उदयो यस्या इति सामोदया ॥ २१॥ यया आयाय अयि अया यूयं यः यः ऽयं येयया एय याम् । ययुयायियया इयाय यये अयायाय या आययुक् ॥ २२ ॥ इति पदानि ।। अयि जनाः, यया देव्या हेतुभूतया यूयं भवन्तः आयायाविर्भूय अया विष्णुशरणा भवत । अं भगवन्तं वासुदेवं यान्त्ययाः संपद्यध्वम् । प्रभवस्य हि हेतुर्देवीति भावः । यथाच-गोविन्दभगिनी देवी तदन्ते तद्गतिप्रदा। भगवती इत्यागमः । यः यः अयं लोक यामेय यां देवीं प्राप्य ययुयायियया इयाय । ययुभिरश्वैर्याति गच्छति तच्छीलो ययुयायी सूर्यः सं ययुयायिन यातीतिि अयुयायियः रविमण्डलभेदी । मुक्त इत्यर्थः । तस्य या गतिः । यानं वा। अन्यत्रापि यतें' इति क्विप् । तया. ययुयायियया सूर्यमण्डलभेदिगत्या किवन्तो धातुत्वं न जहाति' इति परिभाषावचनातू “आतो धातोः' इत्याकारलोपे कृते रूपमेतत् । इयाय, जगामः । किंभूतया गत्या । येयया 'अवश्यप्राप्यया यो यो जनस्तां देवीं शरणमेति स स सूर्यमण्डलभेदिगत्या गच्छति । मुच्यते इति तात्पर्यार्थः। अन्यञ्च या देवी अयायान यये। अयो ज्ञानं दैवमनुकूलं वा कथ्यते तस्यायः अयायः । अयनमायः प्राप्तिः । तदर्थमयायाय ज्ञानप्राप्तये यये शिश्रिये । अस्माद्देवी आययुक् । आयेन ज्ञानेन धनागमनेन वा युनक्ति संबध्नाति । अयनमायः । भावे घञ् । एय इति ईङ् आङ्- पूर्वस्य त्यपि ॥ २२ ॥ तथा यां देवीं शरणं मच्छन्नरः प्रपद्यमानः पुमान् । सदायुष्मान् शोभनचिरजीवी सन् समृध्ध्यति समृद्धिं संपत्ति प्राप्नोति । रोगच्छन्दं च नैति व्याधेरनुवर्तनं च न प्राप्नोति । व्याधिवशादौषधपायी न जातु भवति । यो देवीं शरणमेति स आयुरारोग्यमैश्वर्यं लभत इति वाक्यार्थः ॥२३॥ कृतास्पदा यया संपदघानि सुरवैरिषु । हन्ति या वाङ्मयी दूरादघानि सुरवैरिषुः ॥ २४ ॥