पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौन्तेयवृत्तम् । अथ प्रतस्थे परितः पादपान्प्रक्षिपन्पदा पार्थः पन्थानमपथे प्रथयन्एवनोपमः ॥ २४ ॥ कियद्दूरमतिक्रम्य स शूरस्तनिताकृतिम् । निरुध्य सरणिं सन्तं हनुमन्तमलोकत ॥ २५ ॥ मुञ्च पन्थानमित्युक्तो नाहं चलितुमुत्सहे । त्वमेव मामितः क्षिप्रं क्षिपति छद्मनाब्रवीत् ॥ २६ ॥ गिरं गृहीत्वा भूतार्थो यत्नैः क्रमविवर्धितैः । मनागपि स्पन्दयितुं न क्षमः प्रणनाम तम् ॥ २७ ॥ गम्भीरकरुणाम्भोधेः प्रकाशितनिजाकृतेः । तस्माद्विदितवृत्तान्तः श्रीदपद्माकरं ययौ ॥ २८ ॥ अन्तरायतया प्राप्ता यक्षा रक्षाधिकारिणः । क्षणेन भीमसेनस्य गदया विकलीकृताः ।। २९ ॥ समुपद्रवमाकर्ण्य धनदः प्राहिणोन्मुहुः । कटकं तमहो भीममरूतृण्याभिवाक्षिपत् ॥ ३० ॥ अथ स्वयमुपायातः कुबेरः परिचिन्त्य तन् । पूजयामास संपत्या तत्कार्यं चान्वमन्यत ॥ ३१ ॥ अवन्ध्यवीक्षणास्त(त्त)स्मादधिगम्य प्रभाविताम् । सौगन्धिकान्युपादाय यथेच्छमथ सोऽभ्ययात् ।। ३२ ।। ततस्तेन समागम्य त्र्यस्ते पाण्डुनन्दनाः । पाञ्चाली प्रमदं पूर्णमवापुः सिद्धलालसाः ॥ ३३ ।। गोपीकान्तपदारविन्द युगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्मिरपुष्यतां मधुमिदो मृत्येन तेनाहिते काव्येऽस्मिन्प्रमदाङ्कवत्यवसितः सर्गो द्वितीयः शुभः ॥ ३४ इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्ताभिधाने.काव्ये सौगन्धिकाहरणो नाम द्वितीयः सर्गः। समाप्तमिदं कौन्तेयवृत्ताभिधानं काव्यम् ॥