पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
काव्यमाला ।

तस्यादेया स्वशयविहिता सत्क्रिया तेन वेत्सि
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४३ ॥

गच्छेर्वेलातटमनु ततस्तोयमुल्लासिमत्स्यं
स्वच्छं काचच्छवि जलनिधेस्तस्य पश्यन्रथस्थः ।
यः कामीव क्षणमपि सरित्कामिनीनां न शक्तो
मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ १४ ॥

तां वेलाङ्के विमलसलिलामागतां द्रक्ष्यसि त्वं
पूर्वोद्दिष्टां सरितमसकृद्वारिभिर्वीचिहस्तैः ।
यामालिङ्ग्योपरमति पिबन्यन्मुखं न क्षणार्धं
ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ॥ ४५ ॥

तस्मिन्नुच्चैर्दलितलहरीसीकरासारहारी
वारां राशेस्तटजविकसत्केतकामोदरम्यः ।
खेदं मार्गक्रमणजनितं ते हरिष्यत्यजस्रं
शीतो वायः परिणमयिता काननोदुम्बराणाम् ॥ ४६ ॥

नाम्ना रत्नाकरमथ पुरस्ताद्व्रजे वीक्षमाणो
जज्ञे यस्माद्भुवनभयकृत्तत्पुरा कालकूटम् ।
यत्रासाध्यं निवसति जगद्दाहदक्षं जलाना-
मत्यादित्यं हुतवमुखे संभृतं तद्धि तेजः ॥ ४७ ॥

त्वामायान्तं तटवनचरा मेघनीलं मयूरा
दृष्ट्वा दूरान्मधुरविरुतैस्तत्र ये संस्तुवन्ति ।
त्वं तान्दिव्यध्वनिभिरुदधेः सान्द्रितैः संनिकृष्टः
पश्चादद्रिग्रहणगुरुभिर्गजितैर्नर्तयेथाः ॥ १८ ॥

उत्कल्लोला विपुलपुलिनाग्रेऽथ भद्राभिधाना
सा ते सिन्धुर्नयनविषयं यास्यति प्रस्थितस्य ।
वातोद्धूतैर्हसति सलिलैर्या शशाङ्कांशुगौरैः
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४९ ॥