पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
काव्यमाला ।


उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका
नास्मिन्कोमलकुड्मला विचकिला नोद्दीपकाश्चम्पकाः ।
तत्किं मुग्ध मुधैव दग्धसिकतागर्भः सदर्भो मरो
र्मार्गः पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः ॥ १०२ ॥

वार्ता यत्र न शेखरेषु न तथा धम्मिल्लमाल्यप्रथा
कर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः ।
तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते
स्वात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः ॥ १०३ ॥

एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-
रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः ।
केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि
द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥ १०४ ॥

साश्चर्याः सरसाश्च सन्ति सरितः पाथःपतिप्रेयसि
क्षोणी विभ्रमवैजयन्ति तदपि त्यां ताम्रपर्णि स्तुमः ।
स्वच्छे निर्जितनारिकेलसलिलस्वादिम्नि यद्वारिणि
प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः ॥ १०५ ॥

इयं यदि रदच्छदच्छविरपाटला पाटला
नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम् ।
किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः
कव न भ्रमरयोषितां गलदहंकृतिहुंकृतिः ॥ १०६ ॥

उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी
हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे
पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ १०७ ॥

या लक्ष्मीः सरकार्मुके स्फुरति या बाले प्रवाले रुचि-
र्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिते विभ्रमः ।


१. हे समुद्रपत्नि. २. पुष्पविशेषः.