पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

यस्मिन्गौरीपृथुकुचतटीकुङ्कुमस्थासकाङ्के
येन स्थाणोरुरसि रहितो हारवल्लीविलासः ॥ ५९ ॥

यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरद्रुमै-
रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति ।
तसिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः
सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः ॥ ६० ॥

द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः
क्रीडाताण्डवडम्बरः शिखिकुलैः केकारवव्याकुलैः ।
उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि
प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः ॥ ६१ ॥

चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं
सङ्गं दूरीकुरु कुरबके केतके मा निषीद ।
लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-
र्यत्ते दैवात्परिसरगतः पारिजातः स जातः ॥ ६२ ॥

पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-
च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः ।
माद्यन्मेदुरर्दुरं बककुलैरप्याकुलं सेव्यते
तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः ॥ ६३ ॥

ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः
पाथोधाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः ।
यन्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त-
त्पश्य स्वादु च हारदामशुचि च क्षारायते ते पयः ॥ ६४ ॥

ये तावन्ति पयःपृषन्ति जलदादत्यन्तमुत्कण्ठिता
याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते वर्हिणः ।


१. समुद्रे. २. जलकणान्,