पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
काव्यमाला ।


यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार-
स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः ।
तत्ते पाथः पवनजनितोत्तालकल्लोलजालं
ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन ॥ ११ ॥

निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः
संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः ।
किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते
किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः ॥ ४२ ॥

नासीरद्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनै-
र्निःस्यन्दैः सह वालवालवलये युक्तो निषेकक्रमः ।
आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः
संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः ॥ ४३ ॥

केलिं कल्पय कोलेबाल लवलीवल्लीदलान्याहर-
न्नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम् ।
म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चितः पञ्चतां
युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः ॥ ४४ ॥

कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुद्रितं
यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः ।
तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-
भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि कोऽयं क्रमः ॥ ४५ ॥

खेलद्बालमृगाङ्कमौलिरमणीदोःकन्दलान्दोलिते ।
पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः ।
हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्बकालम्बिनि
भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः ॥ ४६ ॥


१. नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाश्मीरादिनिरादरं मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाञ्जलौ (३३।६) जगद्धरः. 'नासीरं घनसारः' इति तट्टीकायां रत्नकण्ठः. २. सूकरशिशो. ३. त्वम्.