पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
काव्यमाला ।


किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता
वन्द्योऽयं विभुरम्भसां समभवद्रत्नं यतः कौस्तुभः ।
चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे
यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः ॥ २९ ॥

नानन्दं मुचुकुन्दकुड्मलकुले नो केतके कौतुकं
नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते ।
चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां सरन्मालतीं
किं त्वारते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः ॥ ३० ॥

अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः
प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः ।
तत्ते कालं कतिपयमयं भाति खद्योतपोतं
द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः ॥ ३१ ॥

पुष्पोत्करेषु च फलेषु च सावलेप-
स्त्वं कन्दलेषु च दलेषु च सावहेलः ।
किं मुग्ध दग्धमकरोः सुरभेरगार-
मङ्गारकार सहकारमकारणेन ॥ ३२ ॥

याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे
मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः ।
तन्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका
चङ्गं तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम् ॥ ३३ ॥

लीनः क्ष्माधरकंदरासु रचयन्क्वापि स्थितिं भङ्गुरै-
रडैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः ।
प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं
गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम् ॥ ३४ ॥


१. सुन्दरम्.