पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
अन्योक्तिमुक्तालता ।


स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे
नीरोद्गारगभीरधीररसितप्रारम्भमम्भोधरः ॥ १० ॥

गुर्वीमुर्वीतिलक तिलक स्वीकुरु स्वामभिख्यां
रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथाः ।
भङ्गीमङ्गीकुरु रतिपतेर्भल्लि हे चूतवल्लि
प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः ॥ ११ ॥

अद्रिद्रोण्यां निवस दिवसं जातलीलानुषङ्गै-
रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः ।
दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदग्रे
प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः ॥ १२ ॥

कान्तिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य य-
च्चञ्चच्चञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः ।
तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना
तेनेदं रमणीकपोलफलके लावण्यमालोकितम् ॥ १३ ॥

आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः
खेलन्हेलोन्मदमधुकरीमानसे मानसे यः ।
भेकोद्रेकप्रणयिनि वलद्बालजम्बालजाले
स स्यादुत्कः परिमितजले पल्वले किं मरालः ॥ १४ ॥

द्यां च क्ष्मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ
मेनाकोऽपि न कोऽपि यत्र दयितं यः सद्म पद्मापतेः ।
लोलद्बालकुलीरकम्पकलया देवस्य तस्याम्भसां
भर्तुः कस्य कदा कियान्क्व नु ननु क्षोभो दृशोर्गोचरः ॥ १५ ॥

गर्वं खर्वं कुरु कररुहोदञ्चनं मुञ्च कण्ठे
कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु ।
शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी-
मुर्वी वोढुं मदजलसरित्संगतो दिङ्मतङ्गः ॥ १६ ॥


१. 'रगि गतौ'.