पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
सुवृत्ततिलकम् ।

शौर्यस्तवे यथा श्रीचक्रस्य-

'नेतुं नौभिरिभा न यान्ति दृतिभिस्तार्याः कियन्तो हया-
स्तज्जानुद्वयसेन देव पयसा सैन्यं समुत्तार्यताम् ।
नो चेद्भङ्गभयद्रुतारिवनितानेत्रप्रणालीलुठ-
द्वाष्पाम्भःप्लवपूरितोभयतटी द्राग्वर्त्स्य॑तीरावती ॥'

सावेगपवने यथा मम पवनपञ्चाशिकायाम्-

प्रेङ्खच्छङ्खाभिघातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता-
मुक्तव्यक्ताट्टहासाः स्मरनृपसकलद्वीपसंचारचाराः ।
सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा
धावन्त्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥'

दोधकतोटकनर्कुटयुक्तं मुक्तकमेव विराजति सूक्तम् ।
निर्विषयस्तु रसादिषु तेषां निर्नियमश्च सदा विनियोगः ॥ २३ ॥
शेषाणामप्यनुक्तानां वृत्तानां विषयं विना ।
वैचित्र्यमात्रपात्राणां विनियोगो न दर्शितः ॥ २४ ॥
इत्येष वश्यवचसां सर्ववृत्तप्रसङ्गिनाम् ।
उक्तो विभागः सद्वृत्तविनिवेशे विशेषवान् ॥ २५ ॥
एकस्मिन्नेव यैर्वृत्ते कृतो द्वित्रेषु वा श्रमः ।
न नाम विनियोगार्हास्ते दरिद्रा इवोत्सवे ॥ २६ ॥
वृत्ते यस्य भवेद्यस्मिन्नभ्यासेन प्रगल्भता ।
स तेनैव विशेषेण स्वसंदर्भं प्रदर्शयेत् ॥ २७ ॥
एकवृत्तादरः प्रायः पूर्वेषामपि दृश्यते ।
तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥ २८ ॥
अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी ।
विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २९ ॥
स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः ।
चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥ ३० ॥


१. पातालविजये काव्ये.