पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
काव्यमाला ।

उपपन्नपरिच्छेदकाले शिखरिणी मता । औदार्यरुचिरौचित्यविचारे हरिणी वरा ॥२०॥

उपपन्नपरिच्छेदे यथा भर्तृहरेः- 'भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विचित्रालापानां वयमपि कवीनामनुचराः । तथाप्येवं ब्रूमो नहि परहितात्पुण्यमपरं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥'

औदार्येऽप्यस्यैव- 'विपुलहृदयैरन्यैः कैश्चिज्जगजनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥'

साक्षेपक्रोधधिक्कारे परं पृथ्वी भरक्षमा । प्रावृट्प्रवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥

साक्षेपे यथा यशोवर्मणः- 'स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क्व स क्व स दशाननो ननु निवेद्यतां राक्षसः ॥'

प्रावृट्प्रवासे यथा कालिदासस्य- 'तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥'

शौर्यस्तवे नृपादीनां शार्दूलक्रीडितं मतम् । सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ॥