पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः। शार्दूलक्रीडितं स्वस्थ रूपं नैवोपलभ्यते ॥ ३९ ।। यथा श्रीयशोवर्मणः- 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।।' सुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम् । वाक्पाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ आकारगुरुयुक्तादिपर्यन्तान्त विसर्गिणी । असंस्यूतविरामा च राजते स्रग्धरातराम् ॥ ४१ ।। यथा राजशेखरस्य- 'ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः । सेन्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि- र्दात्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥" विपरीतं यथा चक्रस्य- 'सत्यं पातालकुक्षिंभरि चिरविलसद्दिक्करि प्रीणिताभ्रं श्रीगर्भश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किंचित् । कल्पान्ते व्याप्तविश्वं परिरटति सरिन्नाथ पाथस्त्वदीयं किं वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ॥ आद्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः । अपिलुप्तैर्विसर्गान्तैः स्रग्धरायां समीहते ॥ ४२ ॥


१. भवभूतिवाक्पतिराजादीनां प्रभुः स्वयं च रामाभ्युदयादिनाटकानां कर्ता कान्य- कुब्जमहीपालोऽयं यशोवर्मा. 'कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः । जितो ययौ यशो- वर्मा तद्गुणस्तुतिबन्दिताम् ॥' इति राजतरङ्गिणी (४११४५). स च यशोवर्मा ख्गिस्त. संवत्सरीयसप्तमशतकस्योत्तरार्ध आसीत्