पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

विसर्जनीयस्योत्वेन पदैर्निम्नोन्नतैरिव । शार्दूलक्रीडितं याति पाठे सायासतामिव ॥ ३६ ॥ यथा मुक्ताकणस्य- 'लीलाचामरडम्बरो रतिपतेर्वालाम्बुदश्रेणयो रागोद्दण्डशिखण्डिनो मुखविधूद्भूतास्तमोविभ्रमाः । सौगन्ध्योद्धतघावदाकुलवलन्मत्तालिमालाकुलो धम्मिल्लो हरिणीहशो विजयते स्रस्तो रतिव्यत्यये ।' विच्छिन्नपादं पूर्वार्धे द्वितीयार्घे समासवत् । शार्दूलक्रीडितं भाति विपरीतमतोऽधमम् ॥ ३७॥ पूर्वार्धे यथा भट्टभवभूते- 'अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना। नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रर्वृतो यास्यसि ।।' विपरीतं यथा रिस्सोः- 'स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि द्युसरितो डिण्डीरविस्तारिणि । आस्ते ते कलिकालकल्मषमषीप्रक्षालनकक्षमा कीर्तिः संनिहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥' आद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशायिनोः । शार्दूलक्रीडितं धत्ते मध्ये तद्गौरवोन्नतिम् ॥ ३८ ॥ यथा कालिदासस्य- 'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रव्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ॥'