पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

त्रिषु पादेषु विश्रान्तविलासैर्ललिता पदैः । अन्ते तरङ्गितगतिहरिणी हारिणीतराम् ।। ३०॥ यथास्यैव- 'उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुक: ॥' शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः। सैव लुप्तविसर्गान्तै: ग्रयात्यत्यन्तमुन्नतिम् ॥ ३१ ॥ यथा मुक्ताकणस्य- 'यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिक तरुखण्डे स्मरदवः ॥' विपरीता यथा भट्टश्यामलस्य- 'धृतो गण्डाभोगे मधुप इव बद्धोऽब्जविवरे विलासिन्या मुक्तो बकुलतरुमापुष्पयति यः । विलासो नेत्राणां तरुणसहकारप्रियसखः स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ॥' शिखरिण्याः पदैश्छिन्नैः स्वरूपं परिहीयते । मुक्कालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२ ॥ यथा भट्टभवभूतेः- 'असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्ं कंदर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ।।'