पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

यथा मम- 'न समरसनाः काले भोगाश्चलं धनयौवनं कुरुत सुकृतं यावन्नेयं तनुः प्रविशीर्यते । किमपि कलना कालस्येयं प्रधावति सत्वरा तरुणहरिणी संत्रस्तेव प्लवप्रविसारिणी ॥' यमनैः सभलैर्गेन युक्ता सप्तदशाक्षरा । षडेकादशविच्छेदवती शिखरिणी मता ॥ ३४ ॥ यथा मम- 'यथा मन्युर्लीनः स च विभवभग्नः सरपद- स्तथा जाने जाता शमसमयरम्या परिणतिः । इदानीं संसारव्यतिकरहरा तीव्रतपसे विविक्ता युक्ता मे गिरिवरमही सा शिखरिणी ।।' चतुःषट्सप्तविरतिर्वृत्तं सप्तदशाक्षरम् । मन्दाक्रान्ता मभनतैस्तगगैश्वाभिधीयते ॥ ३५ ॥ यथा मम- 'मध्येभङ्गीवलनविततापाङ्गसंसङ्गभाजः स्मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः । तम्किं मिथ्या नियमनिभृतैः कानने धीयते धी- मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ।' मसजैः सततैर्गन युक्तमेकोनविंशवत् । शार्दूलक्रीडितं प्राहुश्छिन्नं द्वादशसप्तभिः ॥ ३६ ॥ यथा मम- 'माद्यत्सज्जसमाततोग्रसुभटोद्भिन्नेभकुम्भस्थल- श्लिष्यन्मौक्तिकदन्तुरः सरभसोद्वेल्लद्यशः केसरः। जृम्भारम्भभयंकरव्यतिकरत्रस्तैः समुद्वीक्षितः शत्रूणां त्वदसिः करोति समरे शार्दूलविक्रीडितम् ॥'


१. मन्दं यथा स्यात्तथा धृता.