पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

यथा भगवतो व्यासस्य- 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।' नवाक्षरापि ननमैरक्षरैरुपलक्षिता । भुजगाग्रा शिशुभृता कथिता वृत्तकोविदः ॥१६॥ यथा मम- 'न नमति चरणौ भक्त्या किमिति जडमतिर्लोकः । भवभयशमनौ शंभोभुजगशिशुभृतावने ।' संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् । वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥१७॥ यथा मम- 'भग्नमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया । खप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ॥' तकाराभ्यां जकारेण युक्तं गुरुयुगेण च । इन्द्रवज्राभिधं पाहुर्वृत्तमेकादशाक्षरम् ॥ १८ ॥ यथा मम- 'तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ । तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति ॥' जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् । वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ।। १९ ॥ यथा मम- 'जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति । उपास्यमानं कमलासनाधैरुपेन्द्रवज्रायुधवारिनाथैः ||'


१. महाभारते द्रोणपर्वणि (१८४६४६). २. भुजगोपपदा शिशुभृता. भुजाशिशुमृते- त्यर्थः. ३. सुवर्णरत्नादियुक्तेति यावत्. ४. उपेन्द्रो विष्णुः, वज्रायुधः शकः, वारिलायो ते. अरुणः,ते: