पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । तस्या अंशुभिः परागै राजच्छोभमानं भुजान्तं यस्मिन् । पत्त्रपुष्पमय्या पादलम्बिनी माला वनमालेत्युच्यते। तथा श्रीवृक्षो नाम शुभावर्तविशेषस्तेन कान्तम् । अथवा श्रीरेव वृक्षस्तेन कान्तम् । तथा मधुकरनिकरवच्छयामलम् । उपवनमपि किसलयसंस्ती- र्णम्, फलाढ्यम् , श्रीमतां शोभमानानां गवादिवत्सानामुल्लासर्युक्तम् , तथा फुल्लानि यानि प्रतिवनानि संमुखवनानि तेषां या वनमाला संभजनीया(?) माला पङ्तिस्तस्यां राजन्तो भुजा विटमास्तेषामन्तः पर्यन्तो यस्मिंस्तादृशम् , श्रीवृक्षैर्बिल्वद्रुमैः कान्तम् , मधुकरनिकरैः श्यामलं च भवति ॥ कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो- रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरीं राजते यः । श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः २९ श्रीपवेर्नारायणस्य श्रीवत्सश्चिह्नविशेषो नोऽस्माकं श्रियं नित्यमुच्चैरधिकं विधेयात् । किंलक्षणः । श्रीमाञ्शोभाढ्य: । यतः कौस्तुभश्रीप्रतानैः कौस्तुभमणिप्रभाप्रसरणैरविरलं निरन्तरं यथा स्यात्तथा मिलितः । श्रियो लक्ष्म्या भगवद्वक्षःस्थलस्थाया दयितः प्रीत्या- स्पदो वत्स इव । तया निवं संलाल्यमानत्वात् । यः श्रीवत्सः कालशत्रोः शिवस्य गलं कालिमा कालकूटकार्ष्ण्यमिव, अङ्कः कलङ्क इन्दोर्बिम्बमिव, मधुपो भ्रमरस्तरोर्मञ्जरी- मिव श्रीपतेर्वक्षो नितान्तं कान्तं मनोरमं विदधद्राजते शोभते ॥ संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये । आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां- स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ॥३०॥ यः सहजया श्रिया सहाम्भोधिमध्यात्संभूयाविर्भूय नारायणस्योरःस्थलमेव नीलवि- शालाकारवत्त्वाद्गगनतलं तस्मिन्संनिधत्त उच्चैः प्रत्यक्षो भवति । किंलक्षणे । हारो मुक्कामाला स एव तारा नक्षत्राणि तैरुपसेव्ये । किं कुर्वन् । सर्वा आशा दिश आत्म- भासा प्रकाशा विधत् । तथान्यतेजांस्याभरणान्तराणां प्रभा अपिदधत् । आत्मभा- साच्छादयनित्यर्थः । तयाश्चर्यस्य विस्मयस्याकरः स्थानभूतः । स कौस्तुभो नोऽस्माकं भूत्या अस्तु । उत्प्रेक्षवे-द्युमणिरिव सूर्य इव । सूर्योऽपि प्रातः समुद्रादुद्गच्छति । सह- सिद्धया श्रिया शोभया युक्तः । नीलवर्णे तारायुक्त गगनतले संनिधत्ते आशाः प्रका- शयति । अन्यतेजांसि चन्दनक्षत्रादितेजांसि पिदधाति ॥ या वायावानुकूल्यात्सरति मणिरुचा भासमानासमाना साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।