पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

दुष्टध्वंसः कर्णिकारावतंसः खेलद्वंशीपञ्चमध्वानशंसी ।
गोपीचेत:केलिभङ्गीनिकेतः पातु स्वैरी हन्त वः कंसवैरी ॥ २१ ॥

वृन्दाटव्यां केलिमानन्दनव्यां कुर्वन्नारीचित्तकंदर्पधारी ।
नर्मोद्गारी मां दुकूलापहारी नीपारूढः पातु बर्हावचूडः ॥ २२ ॥

रुचिरनखे रचय सखे वलितरतिं भजनततिम् ।
त्वमविरतिस्त्वरितगतिर्नतशरणे हरिचरणे ॥ २३ ॥

रुचिरपटः पुलिननटः पशुपगतिर्गुणवसतिः ।
स मम शुचिर्जलदरुचिर्मनसि परिस्फुरतु हरिः २४ ॥

केलिविहितयमलार्जुनभञ्जन सुललितचरित निखिलजनरञ्जन ।
लोचननर्तनजितचलखञ्जन मां परिपालय कालियगञ्जन ॥२५॥

भुवनविसृत्वरमहिमाडम्बर विरचितनिखिलखलोत्करसंवर ।
वितर यशोदातनय वरं वरमभिलषितं मे धृतपीताम्बर ॥ २६ ॥

चिकुरकरम्बितचारुशिखण्डं भालविनिर्जितवरशशिखण्डम् ।
रदरुचिनिधूतमुद्रितकुन्दं कुरुत सदा हृदि सपदि मुकुन्दम् ॥ २७ ॥

यः परिरक्षितसुरभीलक्षस्तदपि च सुरभीमर्दनदक्षः ।
मुरलीवादनखुरलीशाली स दिशतु कुशलं तव वनमाली ॥२८॥

शमितनिखिलडिम्बे वेणुपीतोष्ठबिम्बे
हतखलनिकुरम्बे बल्लवीदत्तचुम्बे ।
भवतु महितनन्दे तत्र वः केलिकन्दे
जगदविरलतुन्दे भक्तिरुवी मुकुन्दे ॥ २९ ।।

पशुपयुवतिगोष्ठीचुम्बितश्रीमदोष्ठी
रतरलितदृष्टिनिर्मितानन्दवृष्टिः ।
नवजलधरधाम्नः पातु वः कृष्णनाम्नो
भुवनमधुरवेषा मालिनी मूर्तिरेषा ॥ ३० ॥

इति श्रीमुकुन्दमुक्तावलिः समाप्ता ।