पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

नीपालया सुरभिधूपालका दुरितकूपादुदञ्चयतु मां
रूपाधिका शिखरिभूपालवंशमणिदीपायिता भगवती ॥ ४ ॥

 शिखरिणः पर्वतास्तेषां भूपालोऽधिपतिस्तस्य वंशः संततिस्तत्र रत्नदीपवदाचरिता भगवती मां दुरितलक्षणात्कूपादुच्चयतु बहिर्निष्कासयतु । कीदृशी भगवती । द्वैपायन- प्रभृतयो व्यासाद्या ये शापायुधा मुनयस्तेषां त्रिदिवं स्वर्ग प्रति गन्तुं सोपानमिव धूलिर्य- योस्तादृशौ चरणौ यस्याः सा । पुनः कीदृशी । पापं हन्तीति तादृशश्चासौ स्वमनुः खकीयो मन्त्रस्तस्य जापे जपकर्मण्यनुलीनास्तत्परा ये जनास्तेषां तापापनोदे निपुणा । पुनः कीदृशी । नीपेषु कदम्बवनेष्वालयो यस्याः सा । सुरभिश्चासौ धूपत्तद्वासिता अलकाचूर्णकुन्तला यस्याः सा । 'सुरवधूपालिका' इति वा पाठः । पुनः कीदृशी । रूपेण सौन्दर्येणाधिका॥

यालीमिरात्मतनुताली सकृत्प्रियकपालीषु खेलति भय-
व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्मुनिवरा ।
बालीभृति श्रवसि तालीदलं वहति यालीकशोभितिलका
सालीकरोतु मम काली मनः खपदनालीकसेवन विधौ ॥ ५॥

 सा काली मम मनः स्वपदनालीकयोरात्मीयचरणकमलयोः सेवनविधावलीकरोतु भ्रमरीकरोतु । सा का। यालीभिः सखीभिः सकृत् । सहेत्यर्थः । प्रियस्य शिवस्य कपा- लीषु कण्ठमालास्थकरोटिष्वात्मना स्वभावेन तनुः सूक्ष्मां ताली करेणास्फालनं यस्याः सा । एतादृशी सती खेलति क्रीडति । पुनः कीदृशी । भयमेव व्याली सर्पिणी तस्या नकुलीव नकुली । भयापहारिणीत्यर्थः । पुनः कीदृशी । असितचूलीभरा कृष्णकेश- पाशा । पुनः कीदृशी । चरणधूल्यां लसन्तो मुनिवरा यस्याः सा । या देवी बाली कर्णभूषणविशेष विभर्ति तादृशे श्रवणे तालीदलं ताटङ्कपत्रं वहृति दधाति । पुनः कीहशी। अलीके ललाटे शोभमानस्तिलको यस्याः सा ॥

न्यङ्काकरे वपुषि कङ्कादिरक्तपुषि कङ्कादिपक्षिविषये
त्वं कामनामयसि किं कारणं हृदय पङ्कारिमेहि गिरिजाम् ।
शङ्काशिलानिशितटङ्कायमानपदसंकाशमानसुमनो-
झंकारिभृङ्गतिमानुपेतशशिसंकाशिवक्त्रकमलाम् ॥ ६॥

 हे हृदय, त्वं वपुषि शरीरे कामनां लुब्धतामयसि गच्छसि । किं कारणम् । अत्र किं प्रयोजनमित्यर्थः ।पङ्कारिं पापनाशकर्त्रीं गिरिजां प्रत्येहि शरणं गच्छ । कीदृशे वपुषि । नियतमकन्तीति न्यङ्का कृम्यादयः । 'अति कुटिलायां गतौ । तेषामाकरे । कङ्कादि- पक्षिणां रक्तेन पुष्यते तस्मिन् । रक्तपदं मांसाद्युपलक्षणम् । पुनः कीदृशे । कङ्कादि- पक्षिणां विषये । 'पङ्कादिविभक्ष्यविषये' इति वा पाठः । कीदृशीं गिरिजाम् । शङ्का एव