पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कूलातिगामिभयतूलावलिज्वलनकीला निजस्तुतिविधा-
कोलाहलक्षपितकालामरी कुशलकीलालपोषणनभाः ।
स्थूला कुचे जलदनीला कचे कलितलीला कदम्ब विपिने
शूलायुधप्रणतिशीला विभातु हृदि शैलाधिराजतनया ॥२॥

 अमरी देवी । शैलाधिराजस्य हिमाद्रेस्तनया पार्वती हृदि विभातु स्फुरतु । कीदृशी । कूलं सीमा । कूलमतीत्य गच्छन्तीति कूलातिगामीनि तानि च तानि भयानि तान्येव तूलावलयः कार्पासराशयस्तासां ज्वलने प्रदीपने कीलेवाग्निज्वालेव । पुनः कीदृशी । निजा चासौ स्तुतिस्तस्या विधा विधानं तस्या यः कोलाहलस्तेन क्षपितो दूरीकृतः कालो मृत्युलक्षणादिर्दुष्टसमयो यया सा । पुनः कीदृशी । कुशलमेव कीलालं जलं तेन पोषणं पालनं तद्विषये नभा मेघ इव । 'मेघश्रावणवृष्टिषु । नमः' इति रत्नकोषः । पुनः कीदृशी । कुचे स्थूला। पीनस्तनीत्यर्थः । कचे केशपाशे जलदनीला । नीलालकेत्यर्थः । कदम्बविपिने कलिता कृता लीला यया सा। पुनः कीदृशी । शूलायुधस्य शिवस्य प्रणतो शीलं यस्याः सा ॥

यत्राशयो लगति तत्रागजा वसतु कुत्रापि निस्तुलशुका
सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारिचरणा ।
छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमवधूः
कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादिदाननिपुणा ॥ ३ ॥

 अमरीभिः समं सहवर्तमाना वधूः शक्तिः । ब्राह्दिभिः सहिता शक्तिरित्यर्थः । एतादृश्यगजा पार्वती । ममेति शेषः । आशयश्चित्तवृत्तिर्यन्न् शब्दस्पर्शादौ लगति विष- ज्जति तत्र कुत्रापि वसतु । शब्दादिविषयचिन्तनावसरे खरूपाविर्भावं करोतीत्यर्थः । कीदृश्यगजा । निस्तुलोऽनुपमः शुको यस्याः सा । अर्थाद्धस्ते । पुनः कीदृशी । सुत्रामा इन्द्रः, कालो यमः, तौ मुखे प्रारम्भे येषां ते च ते सत्राशना यज्ञभुजो देवास्तेषां प्रकरः समूहस्तस्य सुत्राणं रक्षणं तत्करणशीलौ चरणौ यस्याः सा । पुनः कीदृशी । अनिला- द्वायोरप्यतिवेगवत्पत्रं सिंहरूपं वाहनं यस्याः सा । छनोपलक्षिता चासावनिलातिर- यपत्रा च । पुनः कीदृशी । अभिरामाश्च ते गुणाः सौन्दर्यादयश्च ते मित्राणि यस्याः सा। पुनः कीदृशी । कोः पृथिव्याखासं हन्तीति कुत्रासहा विष्णुस्तस्य मणिः कौस्तुभस्तद्व- देदीप्यमाना विचित्राकृतिराकारो यस्याः सा । स्फुरितानां कीादियुक्तानां पुत्रादीनां दाने निपुणा ॥

द्वैपायनप्रभृतिशापायुधत्रिदिवसोपानधूलिचरणा
पापापहस्वनुजापानुलीनजनतापापनोदनिपुणा ।