पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

संदष्टोष्ठमुदश्रु मर्दितकरं तच्चेष्टितं शृण्वतः
कंसध्वंसमभीप्सतो जयति ते भ्राता समं मन्त्रणा ॥ १०० ॥
या संव्याप्य सुवर्णभूधरपदं जाता गिरीशार्चिता
खच्छा हंसकविप्रिया कमलमुगाम्भीर्यमभ्यञ्चति ।
येयं कृष्णपदाब्जभक्तिवसुधापातालमालम्बिता
सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ॥ १०१ ॥
ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा-
दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्ति हरौ ।
संभूतां मधुसूदनप्रपदतः सन्तो भजन्त्वादरा-
त्ते संसारदवाग्मितापशमनीमानन्दमन्दाकिनीम् ॥ १०२ ॥

इति श्रीमचन्दनन्दनपदद्वन्द्वसमुदश्चन्नखचन्दचन्द्रिकाचयदत्तचित्तचकोर- श्रीमधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी संपूर्णा

श्रीशंकराचार्यकृतम्
अम्बाष्टकम् ।
टिप्पणसहितम् ।

चेटीभवन्निखिलखेटी कदम्बतरुवाटीषु नाकिपटली-
कोटीरचारुतरकोटीमणीकिरणकोटीकरम्बितपदा ।
पाटीरगन्धिकुजशाटी कवित्वपरिपाटीमगाधिपसुता
घोटीकुलादधिकधाटीमुदारमुखवीटीरसेन तनुताम् ॥ १ ॥

 अगाधिपो हिमाद्रिस्तत्सुता । ममेति शेषः । मम कवित्वस्य कवितायाः परिपाटीमतिपरिचितिमुदारः कवित्वादिगुणप्रसरकर्ता चासौ मुखवीटीरसस्तेन स्वमुखचर्वितताम्बूलरसेन तनुतां विस्तारयतु । कीदृश्यगाधिपसुता। कदम्बतरूणां वाटीषूद्यानेषु चेटीभवन्त्यो दासीभवन्त्यो निखिलाः सर्वाः खेट्यो गगनचारिण्यः सिद्धचारणविद्याधरादिस्त्रियो यस्याः सा । पुनः कीदृशी । नाकिनां देवानां पटली समूहस्तस्याः कोटीराणि मुकुटास्तेषां चारुतरा अतिसुन्दराश्च ताः कोटीमणयोऽग्रभागस्थितरत्नानि तासां किरणकोट्योऽसंख्याः किरणास्ताभिः करम्बिते व्यामिश्रे पदे यस्याः सा । पुनः कीदृशी । पाटीरस्य चन्दनस्येव गन्धो यस्या एतादृशी कुचशाटी कञ्चुकी यस्याः सा । कीदृशीं कवित्वपरिपाटीम् । घोटीनां [वडवानां] कुलं समूहस्तस्मादधिका धाटी घोरणी यस्यास्ताम् ॥