पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

हनूमानभवत्स्तुत्या रामकार्यभरक्षमः ॥ ३५ ॥

गुणेष्वेवादरं कुर्यान्न जातो जातु तत्त्ववित् ।
द्रौणिर्द्वजोऽभवच्छूद्रः शूद्रश्च विदुरः क्षमी ॥ ३६ ॥

नात्यर्थमर्थार्थनया धीमानुद्वैजयेज्जनम् ।
अब्धिर्वताश्वरत्नश्रीर्मथ्यमानोऽसृजद्विषम् ॥ ३७ ॥

वक्रः क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसंगतिम् ।
वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ३८ ॥

तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।
विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मेनकाम् ॥ ३९ ॥

कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् ।
अश्वत्थामवधं श्रुत्वा द्रोणो गतधृतिर्हतः ॥ ४० ॥

न क्रोधयातुधानस्य धीमानाच्छेद्धीनताम् ।
पपौ राक्षसबद्धीमः क्षतजं रिपुवक्षसः
प्रभुप्रसादे नो दद्यात्खविनाशास्पदे मतिम् ।
स्वक्षयायोद्भुतं युद्धं बाणख्यक्षमयाचत ॥ ४२ ॥

विद्योद्योगी गतोद्वेगः सेवया तोषयेद्गुरुम् ।
गुरुसेवापरः सेहे कायक्लेशदशां कचः ॥ ४३ ॥

भक्तं भक्तं हितं रक्तं निर्दोष न परित्यजेत् ।
रामस्त्यक्त्वा सती सीतां शोकशल्यातुरोऽभवत् ॥ ४४ ॥

रक्षेत्ख्यातिं पुनः स्मृत्या यशःकायस्य जीवनीम् ।


१. वाल्मीकीयरामायणे किष्किन्धाकाण्डे षट्षष्टितमे सर्गे कथेथं द्रष्टव्या. २. द्रौणि- रश्वत्थामा. इयं कथा महाभारते सौप्तिकपर्वसमाप्तौ द्रष्टव्या.. "एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव । हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ॥ इति महाभारत आदिपर्वणि पञ्चसप्तत्यधिकशततमेऽध्याये ४. इयं कथा महाभारत आदिपर्वणि द्विसप्ततितमेऽध्याये द्रष्टव्या. ५. दीनतामुत्सृज्य धैर्यं कुर्यादित्यन्वयः ६. तद् ब्रूहि मम युद्धस्य कच्चिदागमनं भवेत् । न मे युद्धं विना देव रतिरस्ति प्रसीद मे ॥' इति हरिवंशे द्वितीयपर्वणि. ७. कचो बृहस्पतिपुत्रः, तत्कथा महाभारत आदिपर्वणि षट्सप्ततितमेऽध्याये द्रष्टव्या.