पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अन्यापदेशविनिवेशविदग्धबुद्धि-
श्रीभावसिंहनरसिंहनियोगयोगात् ।
संपादितो विविधभावविकासभाजां
प्रीत्यै भृशं भवतु भावविलास एषः ।। १३४ ॥

सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः ।
कण्ठस्था श्लोकमालेयं केषां न कुरुते श्रियम् ॥ १३५ ॥

विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् ।
काव्यालापविदग्धानां मुदं निर्मातु निर्मितिः ॥ १३६ ॥

इति विद्याविलाससूनुन्यायवाचस्पतिश्रीरुद्रकविकृतो भावविलासः समाप्तः ।

महाकविश्रीक्षेमेन्द्रकृता
चारुचर्या ।

श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः ।
जयतात्त्रिजगत्पूज्यः सदाचार इवाच्युतः ॥ १ ॥

ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।
प्रातः प्रबुद्धं कमलमाश्रयेच्छ्रीर्गुणाश्रया ॥ २ ॥

पुण्यपूतशरीरः स्यात्सततं स्नाननिर्मलः ।
तत्याज वृत्रहा नानात्यापं वृत्रवधार्जितम् ॥ ३ ॥

न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् ।
ईशार्चनरतं श्वेतं नाभून्नेतुं यमः क्षमः ॥ ४ ॥

श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना ।
भुवि पिण्डं ददौ विद्वान्भीष्मः पाणौ न शंतनोः ॥ ५ ॥

नोत्तरस्यां प्रतीच्यां वा कुर्वात शयने शिरः ।
शय्याविपर्ययागर्भो दितेः शक्रेण पातितः ॥ ६ ॥

अर्थिभुक्तावशिष्टं यत्तदश्नीयान्महाशयः ।}}


१. सत्ये सत्यभामायां चासकः. २ इन्द्रः. ३. श्वेतो नाम मुनिः तत्कथा लिङ्गपुराणे पूर्वार्धे त्रिंशन्मितेऽध्याये द्रष्टव्या.