पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीमाञ्छ्रीमानसिंहक्षितिपतिजलधेरुद्तो भावसिंहः
पूर्णः पीयूषभानुर्विलसति किरणध्वस्तदैन्यान्धकारः ।
स्फारस्फारस्तुषाराचलसुरतटिनीहंसहारानुकाराः
कीर्तिज्योत्स्नाः पिबन्ति प्रतिदिशमनिशं यस्य विद्वच्चकोराः ॥ ४॥

यस्य स्फारासिधाराहतिदलितमुजभ्रष्टखड्गप्रमुष्टि-
प्राच्योदीच्य[प्रतीच्या प्रभृतिनृपतिभिर्दर्शिता पृष्ठलक्ष्मीः ।
हर्श्हादुत्तंसयन्ते दिशि दिशि सुदृशो भूरिशो यस्य नित्यं
व्याकोशं कीर्तिपुष्पं चतुरुदधितटीवृक्षवाटीविलासि ॥ ५ ॥

रिङ्गतुङ्गतुरंगबन्धुरखुरक्षुण्णक्षमामण्डल-
क्षुभ्यद्भलिपरम्पराजलधरध्वस्तार्चिषि व्योमनि ।
दोष्णोर्यस्य करालकालरसनाकल्पा कृपाणीलता
विद्युद्वल्लिरिवानिशं प्रतिदिशं लोकैरलोकि प्रभोः ॥ ६ ॥

यद्गन्धद्विपदानवारिभिरभूत्सवामभूः पतिला
तस्यां वैरिकरीन्द्रमौक्तिकमयं बीजं च येनाहितम् ।
तस्मादाविरभूधशस्तरुरयं तखोदताः कोरका-
स्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते ॥ ७ ॥

घूर्णन्ते तूर्णमेते कुलघरणिभृतो दिग्द्विपा दिग्विदिक्षु
क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमुदितो मर्मणा कूर्मराजः ।
प्रस्थाने यस्य गर्जत्करटिघनघटासंभ्रमन्यञ्चदुर्वी-
मूर्वी दीकरेन्द्रः कलयितुमदितश्वासमाति बिभर्ति ॥ ८॥

योऽसौ प्रत्यर्थिनारीनयनजलभरप्रोन्मिषनीरराशि-
प्रोन्मीलत्कीर्तिचन्द्रः क्षितिपकुलमणि नुवंशावतंसः ।
यद्दोरुद्दामचापध्वनिजनितरुषो जामदग्यस्य राम-
ज्यानिर्घोश्हभ्रमेण भ्रमति विचलितस्यारुणा दिक्षु दृष्टिः ॥९॥

खेलन्ती व्योमगर्भे दिशि विदिशि मुहुनिष्पतन्ती हरन्ती
शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं वर्धयन्ती ।