पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥ १०॥

रमे पझे लक्ष्मि प्रणतजनकल्पद्रुमलते
सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ११ ॥

इति पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरिः समाप्ता ।

न्यायवाचस्पतिश्रीरुद्रकविकृतो
भावविलासः।

यः फल्गूकृतफाल्गुनो रणभुवि प्रौढप्रतापानल-
ज्वालाभिः प्रतिपक्षपक्षविपिनश्रेणीर्ददाह क्षणात् ।
योऽभूद्भसुरभूरुहोऽत्र भगवदासो निवासः श्रियां
तस्मादाविरभूत्प्रभूतमहिमा श्रीमानसिंहो नृपः ॥ १ ॥

सङ्ग्रामोद्दामघामप्रतिभटपृतनाकण्ठरक्तोपरक्ता
येनाकीर्य खसेनाश्चतुरुदधिजलैः क्षालिता खड्गधारा ।
गाढं शस्त्राभिघातादरिमदकरिणां दानमाच्छिद्य सद्यो
हस्ते न्यस्तं च येन क्षपितरिपुकुले दक्षिणे दक्षिणेन ॥ २ ॥

तत्वद्भाघातजातव्यथरिपुवनितामुक्तवाष्पाम्बुधारा-
सारादारादुदारा दिशि दिशि सरितो नोद्भटाश्चेद्भवेयुः ।
कल्पान्तरसूरप्रकरविजयिनो विस्फुरत्तत्प्रतापा-
पारावारानपारानपि सपदि पराञ्छुप्यतः पूरयेत्कः ॥ ३ ॥


१. अयं कविर्भावसिंहमहीपतेः समये बभूवेत्यस्मिन्नेव ग्रन्थे त्फुटम्. स च भावसिं- हमहीपतिर्वर्तमानजयपुरमहाराजस्य षोडशः पूर्वपुरुषः स्निस्तसंवत्सरीयसप्तदशशतकप्रा. रम्भ एवासीत. यतो भावसिंहमहीपतेर्जनकोऽतिप्रसिद्धो मानसिंहमहीपतिदिल्लीबादशाहो जन्गालुद्दीनापरनामाकवरशाहश्च समकालीनौ. अकबरशाहस्य राज्यसमयस्तु १५५६ मितात्विस्तसंवत्सरादारभ्य १६०५ मितस्निस्तसंवत्सरपर्यन्तमासीत्.