पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
नेमिदूतम् ।

तत्सख्यूचे तमभिवचनं वाञ्छितं साधयास्या
बालामेनां नय निजगृहं शैलशृङ्गं विहाय ।
त्वत्संयोगान्ननु धृतिसमेतानवद्याङ्गयष्टि-
र्या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ ८९ ॥

अस्वीकारात्सुभग भवतः क्लिष्टशोभां कियद्भि-
र्मृद्वीमन्तर्विरहशिखिना वासरैर्दह्यमानाम् ।
एनां शुष्यद्वदनकमलां दूरविध्वस्तपत्रां
जातां मन्ये तुहिनमथितां पद्मिनीं वान्यरूपाम् ॥ ९० ॥

आकाङ्क्षन्त्या मृदुकरपरिष्वङ्गसौख्यानि सख्याः
पश्यामुष्या मुखमनुदिनं म्लानमस्मेरमश्रि ।
उद्यत्तापात्कुमुदमिव ते कैरविण्या वियोगा-
दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ ९१ ॥

शय्योत्सङ्गे निशि पितृगृहे प्राप्य निद्रां पुरासौ
त्वं क्व स्वामिन्व्रजसि सहसेति ब्रुवाणा प्रबुद्धा ।
ऊचेऽस्माभिर्न खलु नयनेनापि यो वीक्षिताङ्गः
कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ९२ ॥

एतद्दुःखापनयरसिके प्राक्सखीनां समाजे
गायत्यासां किमपि मधुरं गीतमादाय वीणाम् ।
तद्ध्यानेनापहृतहृदया गातुकामा ललज्जे
भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ९३ ॥

त्वत्प्राप्त्यर्थं विरचितवती तत्र सौभाग्यदेव्याः
पूजामेषा सुरभिकुसुमैरेकचित्ता मुहूर्तम् ।
देवज्ञान्वानयति निपुणान्स्म क्षणं भाषयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ९४ ॥

याते पाणिग्रहणसमयेऽद्रिं विहाय त्वयीमां
त्यक्त्वा माल्यं सपदि रचिता यानया विप्रयोगे।