पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० काव्यमाला। सः कंसः सहसाकृतानां क्रियाणां पचेलिमानि स्वयमेव पक्वानि फलानि भोक्ता यः यातुधर्मा यातूनां राक्षसानां धर्म इच धर्म आचारो यस्य तादृशः सन् क्रमते कौटिल्येन वर्तते। स्तोकात्प्रस्टः अल्पेन कारणेन भृशंस्टः क्रुद्धः । अवध्यान् गुर्वादीन् अपि कर्षन् हिंसन् मुमूर्षन् संभावितमरणः ॥-कमत इति। अनुपसर्गादा' इति तड्। पचेलिमानीति के- लिमर उपसंख्यानम्' 'कर्मकर्तरि चायमिष्यते' अवध्यानितिा हनो वा यद्वधश्चवक्तव्यः'इति यद्वधादेशौ। स्त्रोकात्प्रसष्टेति । 'करणे च स्तोका-' इत्यादिना पञ्चमी । 'स्तोकान्तिक-'इति समासः । 'अलुगुत्तरपदे' इत्यलुगधिकारः प्रागानडः । उत्तरपद इत्यापादान्तम् । 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । सहसाकृतानामिति । 'ओजःसहोम्भस्तमसस्तृतीयायाः' इल. लुक् । मुमूर्षनिति । 'आशंसायामुपसंख्यानम्' इति सन् । सा च प्रयोक्तधर्मः । सनि 'पूर्ववत्सनः' इत्यात्मनेपदस्य नावकाशः । 'नहि शदिम्रियतिमात्रमात्मनेपदनिमित्तं किं तहि शिदाद्यपि' इत्युक्तेः । यातुधर्मेति । 'धर्मादनिच्केवलात्' इत्यनिच् समासान्तः ।। अजयंमार्यैः सह संगतं तत्कान्येव कर्माण्यवजानते ते । श्वःश्रेयसं त्वाप्स्यति सर्पिरादेर्थे जानते ते न पदं विपत्त्याः ॥ ११ ॥ ते आयः सदाचारपरैः सह तत् चिराभ्यस्तं संगतं कान्येव कर्माणि अवजानते अप- झुवते । अजय न जयमिति वा श्वःश्रेयसं भद्रं आप्स्यति । ये सर्विरादेः घृतादिना होमसा- धनेन जानते प्रवर्तन्ते ते विपत्त्याः आपदः पदं न भजन्ति । 'जपता जुहतां चापि विनि- पातो न विद्यते' इति स्मृतिः ॥--अवजानत इति । 'अपह्नवे ज्ञः' इति तड् । जानत इति । 'अकर्मकाच' इति तड्। 'ज्ञोऽविदर्थस्य करणे' इति षष्टी । अजयमिति । 'अ- जय संगतम्' इति यत् । आर्येति । 'ऋहलोर्ण्यत्' । श्वःश्रेयसमिति । मयूरव्यंसकादिस- मासः । श्वसो वसीयः श्रेयसः' इत्यच्समासान्तः ।। संजानते ब्रह्मरहस्यमयं विरिञ्चभूये विगतस्पृहा थे। तान्भ्रूणहत्यामपि निघ्नतस्त्वं स सत्यवद्यान्भज नित्यमित्यान् ॥ १२ ॥ स त्वं तान् निलं भज । कान् । ये अम्यं ब्रह्मरहस्यं वेदस्य रहसि भवं तात्पर्य सं- जानते सम्यग्विदन्ति । विरिञ्चभूये ब्रह्मत्वे विगतस्पृहाः । कणहत्यामपि निघ्नतः । सत्य- वद्यान् सत्यवादिनः । इत्यान् अनुगन्तव्यान् ।--संजानते इति । 'संप्रतिभ्यामनाच्याने' इति तड् । सत्यवद्यानिति । 'बदः सुपि क्यप् च' इति यत् । विरिश्चभूये इति : 'भुवो भावे' इति क्यम् । भ्रूणहत्यामिति । 'हनस्त च' इति भावे क्यप् । इत्यानिति । 'एति- स्तुशास्त्रजुषः क्या' । ससत्यवद्यान् इति एकपदत्वपक्षे सत्यवचनयुकान् । अबमिति । 'अग्राद्यत्' । रहस्यमिति । 'दिगादिभ्यो यत्। उक्त्वेत्वृषि: कारितयोग्यकर्मा शौरि समापृच्छय सभृत्यभार्यम् । साहस्रखेयान्नगरात्सुमेधास्तं मायंशोकं कलयन्स्वधामैत् ॥ १३ ।। १ दिशि इति पुस्तकस्थः पाठः काशिकानुसारं शदिकृतः.