पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । अथो सा देवकी कृष्णाजिभक्तः उपचस्करे स्वतः सती तां साविशयामकरोत् । का- घायपटान् भिक्षुन् अभक्तासेक्त च । कषायेण रकं काषायम् कर्तव्यमाने कर्तव्ये कृल्ले पटिमानं वैदग्भ्यम् । आटीत् प्राप्ता। लाक्षिकपाणिपादा लाक्षया रक्तं पाणिपाद यस्याः तत्सदृशं वा उपमानाद्भविष्यतीति व्युक्तम् (१)।-उपचस्करे इति । प्रतियत्ने तट् । 'उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु' इति सुद्। सतो गुणान्तराधानं प्रतियत्नः । 'ऋ- तश्च संयोगादेर्गुणः' इत्यत्र 'संयोगोपधग्रहणं कृअर्थम्' इति गुणः । 'कृञः प्रतियत्ने' इति कर्मणि षष्ठी । कर्तव्येति । 'धात्तोः' इत्या तृतीयाध्यायसमातेरधिकारः । तत्रोपपदं सप्तमीस्थम्' इति सप्तम्यन्तस्योपपदसंज्ञा "कृदतिड्' इति तिड्व्यतिरिक्तानां प्रत्ययाना कृत्संज्ञा । 'वासरूपोऽस्त्रियाम्' इति त्यधिकारविहितप्रत्ययवर्जमसमानरूपस्यापवादप्रत्य- यस्य बोत्सर्गबाधकत्वम् । 'कृत्याः प्राण्बुलः' इति कृत्यसंज्ञा । 'डुकृञ् करणे । 'तव्य- त्तव्यानीयरः' इति तव्यत् । तव्यो वा खरे भेदः । काषायेति । 'तेन रक्तं रागात्' इत्यण् । शुक्लस्य वर्णान्तरापादनमिह र रर्थः । लाक्षिकेति । 'लाक्षारोचनाश- कैलकर्दमाहा ॥ व्यनेष्ट लोभं विभवं चिनिन्ये प्रत्यषिकरन्नो मनसापि किंचित् । सापन्नसत्वा च बभूव काले महोपसर्येव विशेषदृश्या ॥ २ ॥ सा लोभं व्यनेष्ट विशमितवती । विभवं धनं विनिन्ये । धर्माद्यर्थ विनियुक्तवती किं- चिप्राणिजातं मनसापि नो प्रत्यधिकरत् हिंसितवती । उचिते काले आपन्नसत्त्वा गर्भिणी व बभूव । उपसर्या प्रथमगर्भग्रहणे प्राप्तकाला महागौरीव विशेपदृश्या विशेषदर्शनीया ॥- विनिन्ये इति। 'संमाननोत्सजनाचार्यकरणज्ञानभूतिविगणनव्ययेषु नियः' इति व्यये आ- त्मनेपदम् । व्यनेष्टेति । 'कर्तृस्थे चाशरीरे कर्मणि' इति तड् । उपसति । 'उपसभी काल्या प्रजने' इति निपातनाद्यत् । दृश्येति । 'ऋदुपधाचाक्लपित्रुतेः' इति क्यच् । प्र- त्यष्किरदिति । 'कृ विक्षेपे' । “हिंसायां प्रतेश्च' इति सुट् ॥ । पश्यन्पतिस्तामनुमेयगर्भामों बुधानामनवद्यचर्यः । प्रजा न लभ्येति निजां प्रतिज्ञा स्मरन्नसावार्तिमगादसह्याम् ॥ ३ ॥ अनुमेयगी तां पश्यन् असौ पतिः वसुदेवः प्रजा न लभ्या इति असह्या आति अ. गात् । निजां प्रतिज्ञा स्मरन् । बुधानां अर्थः प्रधानभूतः । अनवद्यचर्यः। अवधं दोषः । चर्या व्यापारः॥-अनुमेयेति । 'अचो यत्' । लभ्येति । 'पोरदुपधात्' इति यत् । असह्यामिति । 'शकिसहोश्च' इति यत् । चर्येति । 'गदमदचरयमश्चानुपसर्गे' इति यत् । अवद्येति । 'अवधपण्यवर्या गर्दापणितव्यानिरोधेषु' इति यन्निपात्यते। अर्य इति । 'अर्यः खामिवैश्ययो.' 'इति यन्निपात्यते ।। वह्यं शुचामाकलयन्नथ खं धन्यें पुरोपक्रमते स मार्गे। अचायदप्याक्रममाणमर्कमक्रस्त कृष्णापचितौ विशिष्य ॥ ४॥