पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला तथा लघूकृतवान् । 'ये स्वधर्मे दह्यन्ति धीराः कामार्थहेतवे' इति भागवते । जन्मना यदोः कुलं विभूषयन् यदुकुलालंकारभूतः ॥-- दिवौकस इति । देवानां बहूनां प्रत्यर्थ- शब्दनिवेशे 'सरूपाणामेकशेष एकविभक्तौ' इति एक एव शिष्यते अन्येषां निवृत्तिः। उपायंस्तेति । "चिल लुङि' 'च्लेः सिच्' । सिचः कित्वाभावपक्षे अनुनासिकलोपा. भावः । अतृपन्निति । 'स्पृशमृशकृशतृपदृपां च्ले: सिज्वा वक्तव्यः' इति सिजभावपक्षेच्ले. रङ् । अदृक्षदिति । 'शल इगुपधादनिटः क्सः' इति च्लेः क्सादेशः । 'दादेर्धातो.' इति हस्य घः । 'एकाचो वशो भष्-' इत्यादिना धत्वं धस्य चर्वम् ।। गर्गेण निर्व्यूढविवाहसंस्कृती तौ चक्रवाकाविव वत्सलौ मिथः । वात्स्यादि गाग्र्याविव दंपती गतौ वाडव्यमाश्लिक्षदुदश्रु हर्षुलम् ॥३१॥ तौ दंपती वात्स्यादि वाडव्यं ब्राह्मणसमूहः यथोचितमाश्लिक्षत् आलिलिङ्ग । वात्स्यी च वात्स्यायनश्च वात्स्यौ । गार्ग्याविव । गार्गी व गार्गायणश्च गार्ग्यौ । गर्भण कुलगुरुणा निर्व्यूढविवाहसंस्कृती कृतविवाहसंस्कारौ । चक्रवाकाविव । जन्मान्तरवासनया व- त्सलौ स्निग्धौ । चक्रवाकश्च चकवाकौ च चक्रवाकौ । उदश्रु स्नेहात् उद्गतबाष्पं हर्षुलं हर्षयुतम् ॥—गर्ग्याविति । 'वृद्धो यूना तल्लक्षणश्चेदेव विशेषः' इति वृद्धः शिष्यते । 'अपलं पौत्रप्रभृति गोत्रम्' । अपत्यमन्तर्हितं वृद्धम् । वात्स्येति । 'स्त्री पुंवच्च' इति यूना सहवचने वृद्धा स्त्री शिष्यते । तस्याः पुमर्थवद्भावश्च । चक्रवाका विति । 'पुमान् स्त्रिया' इति पुमान् शिष्यते । हर्षुलमिति । हर्षेरुलच् औणादिकः । आश्लिक्षदिति। 'षि आलिङ्गने' इति क्सः ॥ अतूतुषत्तां कबरीधृतस्रजं कंस: कनिष्ठामुपलाल्य देवकीम् । अदर्शतां सादरमानुकूलिकौ पुत्रौ दधानः पितरौ कृतार्थताम् ॥ ३२ ॥ कंसः कनिष्ठां तां देवकी उपलाल्य अतू तुषत् तोषयति स्म । कबरीवृतस्रजं कबरी केशरचना । पितरौ माता पिता च । आनुकूलिको अनुकूलं वर्तमानौ। पुत्रं दुहितरं च पुत्रौ सादरमदर्शताम् अपश्यतां कृतार्थतां दधानौ ॥-पुत्राविति । 'भ्रातृ- पुत्रौ स्वसूदुहितृभ्याम्' इति पुनः शिष्यते । दुहिता निवर्तते । पितराविति । 'पिता मात्रा' इति पितावशिष्यते । अदर्शतामिति । 'न दृशः' इति क्साभावे 'इरितो वा' इत्यङ् । 'ऋदृशोऽङि गुणः' । 'उरण रपरः' । अतूतुषदिति । णिश्रिद्वसुभ्यः कर्तरि चड्' इति च्लेश्चड् । 'णौ चड्युपधाया ह्रस्वः' । 'चङि' इति द्विवचनम् । कबरीति । जन- पदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराहृत्यमत्रावपनाकृत्रिमात्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु' इति ङीष् ।। बाप्पायमाणौ श्वशुरौ प्रणम्य तौ शौरिवियोगार्थ्यपदातृचेतसौ। वस्त्यात्तदीयादथ साधितार्थया जन्यान्वितो बन्धुतया निरैयत ॥३३॥