पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रोणिस्थस्य यदर्चया किल पदश्रेणिर्भवेन्नाकिनां
गाणिक्येन सदोचिता गणयितुं माणिक्यमालानिभा ।
प्राणिश्रोत्रसुखावहा सुरनदीवेणीस्मयोत्सारिणी
पाणिश्लिष्टधनुः स मेऽस्तु शरणं तूणीभृतांसो विभुः ॥११॥

इति श्रीरामभद्रदीक्षितविरचितो रामविषयकाष्टप्रासः समाप्तः ।

यदर्चया यस्य रामस्य अर्चया पूजया नाकिनां देवानां गाणिक्येन गणिकासमूहेन सदा गणयितुं उचिता माणिक्यमालानिमा माणिक्यरत्नप्रोतमालासदृशा प्राणिश्रोत्रसुखावहा श्रोतृजनश्रोत्रसंतोषकारिणी सुरनदीवेणीस्मयोत्सारिणी गङ्गाप्रवाहगर्वभञ्जिनी अखिलपद- प्राप्तिः सुप्तिड्डन्ताद्यखिलपदप्राप्तिः । कवनशक्तिरिति यावत् । यद्वा अखिलपदप्राप्तिः अ- खिलानां ब्रह्मादिदेवानां वा पदप्राप्तिः सत्यलोकादिपुण्यलोकप्राप्तिः वा भवेत् पाणिश्लिष्ट- धनुः सशरचापहस्तः तूणीमृतांसः सः विभुः रामः मे शरणं अस्तु ॥ एतद्वन्थे शार्दूल- विक्रीडितं वृत्तम्-'सूर्याश्र्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥

श्रीमलक्ष्मणजानकीसहचर श्रीरामचन्द्रप्रभो
मद्वाञ्छां शृणु मन्मनोऽभिरमतां त्वत्पादपङ्करुहे।
नीडामङ्गलवासिने नम इदं तुभ्यं दयाम्भोनिधे
संतानाख्यजुषे दयार्द्रमनसे पापौधविद्वेषिणे ।।

त्रिशिरनगरवर्ये काचिदभ्यासशाला द्रविडसहितनामा वर्तते ज्ञप्तिपालैः ।
उशन्विषम्यैः सद्भिराचार्यमुख्यैर्नटननृपतिजाता नन्दनीया सुधीभिः ।।

तत्रस्थेन पण्डितेन सेतुशास्त्रिणा टीकेयं कृता ।


वासुदेवकविरचितं
वासुदेवविजयम्।
स्वकृतपदचन्द्रिकाख्यव्याख्यासमेतम् ।

प्रथमः सर्गः ।

विघ्नेशभारतीव्यासगुरुशाब्दिकमूर्तये ।
नमोऽस्तु पत्ये भूतानां सदानन्दचिदात्मने ।
मत्स्यकच्छपभूदारनृसिहबटुविग्रहम् ।
नौमि रामत्रयीकृष्णकल्किरूपमधोक्षजम् ॥

१. अयं च वासुदेवकविः केरलदेशे पुरुवनग्र मे प्रादुरभूदिति धातुकाव्यप्रारम्भश्लो- कव्याख्यातः प्रतीयते. कालस्तु न निश्चितः. एतद्वन्थरचनेनास्य महावैयाकरणत्वं प्रती- यते, यतः सर्गत्रयात्मकेनैवानेन सकलाष्टाध्यायी कृतार्थीकृता.