पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तस्यर्षिसंख्ययोजनदूरे देदीप्यमानश्रृङ्गौघः ।
कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥ २२ ॥

मध्ये तयोर्मरुत्पथलङ्घातविटपाग्रविरुतकलकण्ठा ।
श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥ २३ ॥

तस्यामतिप्रियाभ्यां सह खेलन्सहसहस्यलक्ष्मीभ्याम् ।
सामन्तो झषकेतोर्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ २४ ॥

उत्तरतस्तस्य महानुद्भटहुतभुक्शिखारुणमयूखः ।
तपनीयखण्डरचितस्तनुतादायुष्यमष्टमो वरणः ॥ २५ ॥

कादम्बविपिनवाटीमनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरककन्दलितामोदतुन्दिलसमीराम् ॥ २६ ॥

तस्यामतिशिशिराकृतिरासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगन्तः ॥ २७ ॥

तस्यां कदम्बवाट्यां तत्प्रसवामोदमिलितमधुगन्धम् ।
सप्तावरणमनोज्ञं शरणं समुपैमि मन्त्रिणीशरणम् ॥ २८ ॥

तत्रालये विशाले तपनीयारचिततरलसोपाने ।
माणिक्यमण्डपान्त1र्महिते सिंहासने सुमणिखचिते ॥ २९ ॥

बिन्दुत्रिपञ्चकोणद्विपनृपवसुवेददलकुरेस्वाढ्ये ।
चक्रे सदा निविष्टां षष्टयष्टत्रिंशदक्षरेशानीम् ॥ ३०॥

तापिञ्छमेचकाभां तालीदलघटितकर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं ताम्राघरबिम्बद्दष्टदरहासाम् ॥ ३१ ॥

कुङ्कुमपङ्किलदेहां कुवलयजीवातुशावकवतंसाम् ।
कोकनदशोणचरणां कोकिलनिक्काणकोमलालापाम् ॥ ३२ ॥

2वामाङ्गगलितचूलीं वनमाल्यकदम्बमालिकाभरणाम् ।
मुक्ताललन्तिकाञ्चितमुग्धालिकमिलितचित्रकोदाराम् ॥ ३३ ॥

करविधृतकीरशावककलनिनदव्यक्तनिखिलनिगमार्थाम् ।
वामकुचसङ्गिवीणावादनसौख्यार्धमीलिताक्षियुगाम् ॥ ३४ ॥

१. 'महति सुसिहासने क. २. 'वामासललित' क.