पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तुङ्गीभूतमुदां दशाननवधात्त्वं गीयमानां मया
संगीतानि निवृत्य दिव्यसुदृशामङ्गीकुरुष्व स्तुतिम् ॥ ३५ ॥

गङ्गीयन्नृपः गङ्गामात्मन इच्छतीति गङ्गीयन् नृपः भगीरथः स चासौ नृपश्च गङ्गीयन्नृपः तस्य वंशः तस्य मौक्तिकं मुक्ताफलम् । संबोधनमेतत् । शृङ्गिणः पार्वताः तेषां ईशः मेरुः तस्य कल्पं सदृशं धनुः तिसृभिः भङ्गीभिः समुज्वलतनौ भृङ्गीकुलश्रीमुषि भ्रमरकुलवत् श्यामे । एतत्तनाविति अस्य विशेषणम् । वहन्धारयन् । दशाननवधात् तुङ्गीभूतमुदा दिव्यसुदृशा देवस्त्रीणां संगीतानि निवृत्य मया गीयमानां स्तुतिम् ॥

गात्रेषु श्रममग्निमान्द्यमुदरे नेत्रे जडत्वं सह
श्रोत्रेणादिशती जरा विशति चेत्कोऽत्रेरयेन्मास्त्विति ।
दात्रे यत्तु नमोऽधुनापि कलये स्तोत्रेण वित्ताशया
मैत्रे जन्मजुषे कुले कृतनतिर्नेत्रे तदुज्झाम्यहम् ॥ ३६ ॥

गात्रेषु अवयवेषु श्रमम्, उदरे अग्निमान्द्यं अजीर्णताम्, नेत्रे श्रोत्रेण सह जडत्वं बधिरत्वं चादिशती कुर्वाणा जरा वृद्धत्वं विशति चेत् । अत्रास्मिन्विषये मास्त्विति जरा मा विशत्विति कः ईरयेद्वदेत् । अधुनापि वार्धकेऽपि दात्रे यत्किचिद्दानकर्त्रे वित्ताशया स्तोत्रेण यन्नमः कलये करोमि तत् नमः । कर्म । मैत्रे कुले जन्मजुषे जाताय तुभ्यं कृतनतिः कृतनमस्कारः नेत्रे जगन्नायकाय उज्झामि त्यजामि ।

गेया यस्य गुणाः पुनन्ति मनुजान्मायामनुष्यात्मनो
यो यातूनि रणे जघान तरुणीस्तेयानि धीरः शरैः।
दायादं रघुभूभुजां यमृषयोऽपायार्थिनो जन्मनां
कायानाप्तिकृते स्मरन्ति भुवि नः पायादयं राघवः ।। ३७ ॥

मायामनुष्यात्मनः मायया रामरूपं प्राप्तस्य यस्य गेयाः गुणाः मनुजान् पुनन्ति । धीरः यः तरुणीस्तेयानि स्त्र्यपहर्तृणि यातूनि रक्षांसि रणे' शरैः जधान । रघुभूभुजां रघुवंश्यराजानां दायादं पुत्रं यं रामं जन्मनां अपायार्थिनः जन्म निवृत्तिकामाः ऋषयः वसिष्ठाद्याः कायानाप्तिकृते जन्मनिवृत्तये भुवि स्मरन्ति । अयं राघवः ।।

प्रासावस्थितविश्वराक्षसपतिप्रासावलोकोत्थित-
त्रासाधिक्यवशातिनिःसृतगुरुश्वासामरप्रार्थितः ।
व्यासाभिष्टुतवैभवो हरिरिलामासाद्य जात: कुले
भासामीशितुरेव यः स कुशलं मे साधयेद्राधवः ॥ ३८ ॥

ग्रासावस्थिताः लोकभक्षकाः विश्वे अखिलाः राक्षसाः तेषां पतिः रावणः, तस्य प्रांस