पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

कीर्तिर्यस्य निरस्य कुन्दकुटजस्फूर्तिस्मयं रोदसी-
पूर्तिव्यञ्जितवैभवाञ्चति तुलां कार्तिक्युदारेन्दुना ।
मूर्तिश्रीजितवार्मुचा रघुवरेणार्तिहियेतामुना
मार्तिक्याः स्फुरणं मतेः प्रदिशता मार्तिप्रसूतिर्मम ॥ ३२ ॥

कस्य रामस्य कीर्तिः यशः कुन्दकुटजस्फूर्तिस्मयं कुन्दस्य कुटजस्य तदाख्यपुष्पविशे- षस्य व स्फूर्तिः शोभा तस्याः स्मयं गर्व रोदसीपूर्तिव्यञ्जितवैभवा सती रोदसी द्यावापृथिव्यौ तत्र व्यजितं वैभवं यस्याः सा तथा सती । सर्वत्र व्याप्ता सत्तीति तात्पर्यार्थः । कार्ति- क्युदारेन्दुना शरच्चन्द्रेण तुलां सादृश्यं अञ्चति प्राप्नोति । मूर्तिश्रीजितवार्मुचा स्वदेहका- न्तिजितमेघेन अमुना श्रीरामेण मार्तिवयाः मृत्संबन्धिन्याः । मन्दाया इत्यर्थः । मतेः वुद्धेः स्फुरणं उपर्युपरि रफुरणं प्रदिशता । ददतेत्यर्थः । अमुनेत्यस्य विशेषणमेतत् । मार्तिप्रसूतिः मृतिः मरणं प्रसूतिः जननम् । जननमरणकारिणीत्यर्थः । आर्तिः पीडा ह्रियेत ॥

कुम्भीरप्रमुखाम्बुसत्वनिचितं गम्भीरमुन्मोचना-
रम्भी बाणशतस्य यः खलु पयोधिं भीतिमन्तर्न्यधात् ।
कुम्भीभूस्तुतमाश्रयामि मरुतां तं भीहरं सन्मन:-
कुम्भीशादिशवद्धमारुडाणिस्तम्भीभवन्तं प्रभुम् ॥ ३३ ॥

बाणशतस्य अनेकवाणस्य उन्मोचकारम्भी य. राम कुम्भीरप्रमुखाम्बुसत्वनिचितं कुम्भीरः नक्रः । 'नक्रस्तु कुम्भीरः' इत्यमरः । सः प्रमुखः आदिः येषां तानि अम्बुस- त्वानि तैः निचितं व्याप्तं गम्भीरमगाधं पयोधि समुद्रं भीति भयं अन्तः न्यधात् आद- धान । कुम्भीभू: अगस्त्यः । सन्मनांस्येव कुम्भीशाः गजश्रेष्ठाः तैरनिशं बद्धो यः गारुड- मणिः स इव भवतीति स्तम्भीभवन्तम् । मरूत्तां देवानाम् ॥

गल्लालम्बितरत्नकुण्डलयुगामुल्लासिहारस्तनीं
फुल्लाशोकदलाधरां हृदयभूमल्लानुकल्पेक्षणाम् ।
संल्लापै रमयन्प्रभुः स जगतामल्लामवन्या: सुतां
चिल्लाभाय ममार्य चित्तखुरलीमल्लायमानो भवेत् ॥ ३४ ॥

गल्लयोः गण्डयोः आलम्बितं रत्नकुण्डलयुगं यस्यास्ताम् । हृदयभूः मन्मथः तस्य भल्लौ बाणौ तयोः अनुकल्पे सहशे ईक्षणे तस्याः तान् । अल्लामम्बां अवन्याः सुतां जानकी रमयन् संतोषयन् चिल्लाभाय ज्ञानलाभाय चित्तखुरली चित्तमेव खुरली वालक्रीडास्थानं तत्र मल्लायमानः वीरो भवेत् ।।

गङ्गीयन्नृपवंशमौक्तिकधनुः श्रृङ्गीशकल्पं वह-
न्भङ्गीभिस्तिसृभिः समुज्ज्वलतनौ भृङ्गीकुलश्रीभुषि ।