पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम्। २०३ त्वामेष संप्रति मृणामि दृणामि नागं नो चेज्जणत्तम नरानकृणन्नृणीहि ॥ ७ ॥ स तत्राम्बष्टं हस्तिपकं भृणन् भर्स्यन् बभाषे । कीदृशं हस्तिपकम् । स्परीतुमनसं हन्तुकामम् । रुषमावृणन्तं स्वीकुर्वन्तं छादयन्त वा । उन्मदभरमुद्भूतदतिशयम् । एषोऽहं स्वां संप्रति मृणामि हिंसयामि । नागं गजं दृणामि विदारयामि । हे ऋणत्तम वृद्धतम नो चेत् एतन्नेच्छसि चेत् । त्वं नरान् अकृणन् अहिंसन् ऋणीहि मार्गात् अपगच्छ ॥--- स्परीतुमनसामिति । १४९० स्पृ हिसायाम् । तुमुन् । प्राग्वन्मलोपः । आवृणन्तम् । १४९१ वृ वरणे । शता। वृ वरणभरणयोरित्येके । भरम् । भृणन् । १४९२ भृ भ- सने । भरणे इति केचित् । 'ऋदोरप्' । शता च । मृणामि । १४९३ भू हिंसायाम् । दृणामि । १४९४ दृ विदारणे । भये च । द्रुमे । द्वयोर्लट् । ऋणदिति । १४९५ १ ब- योहानौ । झु इसके । जृणातेः शता । नरान् । १४९६ नू नये । पचाद्यच्। अकृणन् । १४९७ कृ हिसायाम् । शता । ऋणीहि । १४९८ ऋ गतौ । लोट् ॥ इत्थं हरौ गृणति हस्तिपकोऽपि कोपी जीनोऽस्यहं न तु रिणामि भियेति बादी। पार्श्वे लिननगजमचोदयदुन्मदान्ध- मन्लीनशक्तिमतिघोरजवं प्लिनन्तम् ॥ ८ ॥ हरौ इत्थं गृणति वदति सति, हस्तिपकोऽपि कोपी सन् अहं जीनो वृद्धोऽपि भिया न तु नैव रिणामि गच्छामीति वादी वदनशीलो गजं पा लिनन् श्लिष्टो भवन् अ. चोदयत् हन्तुं प्रेरितवान् । उन्मदान्धमुद्भूतेन मदेनान्धम् । अन्लीनशक्तिमन्लीना आ- च्छादिता शक्तिर्यस्य तादृशं सन्तम् । अतिघोरजवं यथा तथा ग्लिनन्तं गच्छन्तम् ॥- गणतीति । १४९९ गृ शब्दे ! शता । शप्रमृतय उदात्ताः परस्मैभाषाः । जीनः । १५०० ज्या वयोहानौ । कर्मणि ते 'अहिज्या-'इति संप्रसारणे हलः' इति दीः ल्वा- दित्वानखम् । रिणामि । १५०१ री गतिरेषणयोः । रेषणं वृकशब्दः । लट् । लिनन् । १५०२ ली श्लेषणे । शता अग्लीनेति । १५०३ क्ली वरणे । गतौ श्लेषणे च द्रुमे । कर्मणि कः । प्लिनन्तम् । १५०४ श्ली गतौ । शता । वृत् । प्वादयो वृत्ताः । ल्वा- दस्तु गणान्तः॥ जीताशचंहितजुषाभ्रिणता गजेन प्रक्षेतुमज्ञमनसा समनुद्रुतेन । बद्धः करण भगवान्विहतिं वृणानः श्रश्नन्निबद्धममुभाशु तलैरमश्नात् ॥ ९ ॥ १. अधातुपाठस्थोऽयमू.