पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥ २१३ ॥

इति श्रीभगवता दुर्वाससा विरचितं ललितास्तवरत्नं समाप्तम् ।

श्रीरामभद्रदीक्षितविरचितो
रामाष्टप्रासः।
सेतुशास्त्रिविरचितविषमपदटीकया समेतः।

पारावारपयोविशोषणकलापारीणकालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरति धन्वी स तन्वीत नः ॥
रामचन्द्रं नमस्कृत्य क्रियते सेतुशास्त्रिणा ।
टीका काठिन्ययुक्तानां पदानामर्थबोधिका ।

अव्यादर्ककुलाब्धिकौस्तुभमणिदिव्यारविन्देक्षणो
भव्याविष्कृतिलम्पटेषुपटलीलव्याशराधीश्वरः ।
रव्यासादितदो:प्रतापतुलनो हव्याशभूसुन्दरः
सव्यासव्यकरात्तचापविशिखः क्रव्याशवैरी विभुः ॥ १ ॥

अव्यात् रक्षतात् । अवधातुः रक्षणाद्यर्थः । भव्यं मङ्गलम् । 'भावकुं भविकं भव्यम्' इ- १. "श्रीमद्दाशरथिस्तवरूपोऽयं ग्रन्थः कविकुलसार्वभौमेन श्रीमद्रामभद्दीक्षितेन विर- चितः। सोऽयं मध्यार्जुनक्षेत्रनिकटवर्तिनि सहजिराजपुरेऽवात्सीदिति प्रसिद्धिः। अस्य ज- न्मभूमिस्तु कण्डरमाणिक्यमिति कश्चन ग्रामप्रवर इत्येतद्विरचिताच्छृङ्गारतिलकाभिधा- नाद्भाणतः प्रतीयते । अनेन निर्मिता ग्रन्था बहवः । तेष्वत्र प्रथितास्त्वेते--(१) अ- ष्टप्रासश्लोकाः, (२) जानकीपरिणयनाटकम् , (३) तूणीरस्तवः, (४) पतञ्जलिविजयकाव्यम्, (५) पर्यायोक्तिनिष्यन्दः, (६) बाणस्तवः, (७) शृङ्गारतिलकभाणः । अस्य पुस्तकस्यादर्श- पुस्तकानीतस्ततः संपाद्य त्रिशिरःपुरवर्ति हिंदु हैस्कूल् (Hindu High Shool) पाठशालासंस्कृतपण्डितैरचिरोपरतैर्मज्जनयितृभिः श्रीमद्भिः सेतुशास्त्रिभिः कठिनपद- प्रकाशिका काचन व्याख्या निरमायि । तां च व्याख्यां समूलं विलिख्य तत्रभ- वत्सकाशं प्रहिणोमि । काव्यमालायामयं ग्रन्थः सटीकोऽङ्कयितव्यस्तत्रभवद्भिर्भवद्भिरि- ति विहितप्रार्थनः"-टीकाकारसेतुशास्त्रितनूजः त्रिशीर्षनगर (Trichinopoly)वासी ज. से. नटेशशास्त्री।