पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यन् । विभुं विशिष्टि-चिलितपीतपटेन वेष्टितेन पीताम्बरेण चलन् विलसन् । जगसिलका- कृतिर्लोकालंकारभूतश्रीदेहः । अविलितोरुकृपामविलिता असंवृता प्रकाशिता उर्वी कृपा यस्यां तां दृशं परित इलन् प्रेरयन् । एतैर्भक्कानन्दकरत्वमुक्तम् ।।---निमेषेति । १३५२ मिष स्पर्धायाम् । अयमुन्मीलनार्थोऽपि । अस्माद्धञ् । किलन् । १३५३ किल वैस- क्रीडनयोः श्वैत्य इत्येके ।] शता । तिलकेति । १३५४ तिल बहने । इगुपधात् के- ति कः । अस्मादिवाथै कन् । चिलितेति । १३५५ चिल वसने । कर्मणि क्तः । च- लन् । इलन् । १३५६ चल विलसने । १३५७ इल स्वप्नप्रेरणयोः । द्वयोः शता। अविलितेति । १३५८ विल संवरणे । कर्मणि कः॥ भक्तमनोनन्दाय अतिक्रूरेऽप्यत्र क्रीडितबानियाह- बिलशयप्रतिनिलिते पुरे स हि सुहृत्सु हिलन्नचरत्सुखम् । शिलितधान्यसिलप्रणतो हरिः प्रमिलता हृदये लिखिताकृतिः ॥७९॥ स हरिः । हि प्रसिद्धौ । बिलशयप्रतिमैः सर्पसमैर्दुटैनिलिते गहनीभूते पुरे सुहृत्सु अक्रूरादिषु हिलन् स्वाभिप्रायं प्रकाशयन् यथा तथा अचरत् । कीदृशः । शिलितधान्य- सिलप्रणतः शिलितं कणश आत्तं धान्यानां सिलं क्षेत्रविकीर्णबीज यैस्तैः प्रणतः । प्रमि- लतां खस्मिन् सम्यक् संश्लिष्यतां हृदये लिखिता तद्वस्थिरीभूता आकृतिः श्रीमूर्ति यस्य सः॥-बिलेति । १३५९ बिल भेदने । अस्याकर्मकत्वं खाम्याह । अस्मादिगु- पधात् कः । निलिते । १३६०णिल गहने । कर्तरि क्तः । हिलन् । १३६१ हिल भावकरणे । अभिप्रायसूचनं तत् । शता । शिलितेति । १३६२ शिल १३६३ षिल उञ्छे । शिलेः कर्मणि क्तः । सिलेति । उच्यत इति सिलः । घबर्थे कः । प्रमिलताम् । १३६४ मिल श्लेषणे । शता । लिखितेवि १३६५ लिख अक्षरविन्यासे । कर्मणि तिः । अथ कंसस्यातिभयेन दृढध्यानसिद्धये धनुर्भञ्जनं कृतमित्याह- ततोऽतिकुबिलाशयैः प्रपुटितैः कुचज्जीवितै- गुंजद्भिरपि सैनिकैः सुगुडितां डिपद्भिर्जनान् । सुधाच्छुरितविस्फुटस्मितरुचैव धैर्य मुट- न्धनुस्खुटनतो मनाक्प्रतुटनाय शालामगात् ।। ८०॥ ततो धनुत्रुटनतश्चापच्छेदनेन मनाक् प्रतुटनाय कंसस्य कलहं कर्तुं शालां धनुःशाला- मगात् प्राप्तः। कथमगात् । सुधया छुरिता लिप्ता विस्फुटा विकसिता प्रकाशिता या स्मितरुक् तयैव धैर्य मुटन् प्रमर्दयन् नाशयन् । कीदृशीं शालाम् । सैनिकै टैर्योद्धृभिः । सुगुडितां सभ्यअक्षिताम् । कीदृर्भरैः । अतिकुटिलाशयैर्वक्रचित्तैः । प्रपुटितैः सम्यगेक- त्र संघातीभूतैः । जनान् डिपद्भिः क्षिपद्भिनिरस्यद्भिः । गुजद्भिः सदा क्रन्दद्भिः । १. क्षेपणयोः' इति धातुपाठः,