पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम्। लेन सौरभेण धूताः संभ्रान्ता भृङ्गा यस्मिंस्तत् तादृशं पात्रं वृण्ववी स्वीकुर्वती । कीदृशं हरिम् । कृतारिवलं कृतं हंसितमरिबलं येन तम् ॥-सुन्वदिति । १२४७ षुञ् अभि- षवे । अभिषवो निष्पीडननपनसुरासंधानम्नानादिः । शता सिता । १२४८ षि ब. न्धने । कर्मणि कः । शितेति । १२४९ शिजू निशाने । प्राग्वत् कः । उन्मितेति । १२५० डुमि प्रक्षेपणे । प्राग्वत् क्तः । निचवेति । १२५१ चिबू चयने । 'एरच्' । आस्तृतेति । १२५२ स्तृञ् छादने । लक्षणया विक्षेपे । प्राग्वत् क्तः । कृतमिति । १२५३ कृञ् हिसायाम् । प्राग्वत् क्तः । वृण्वती । १२५४ वृञ् बरणे । स्वीकार- श्छादनं वा तत् । शतरि डोप् । धुतेति । धूवेति । १२५५ धुञ् कम्पने । धूइत्येके । द्वयोः कर्मणि क्तः । खाद्य उभयतोभाषाः । अनुदात्ता धुञ्बर्जम् ॥ कन्दर्पण दुता विलेपकुशला सा चान्तिकं हिन्वता पृष्टा तेन पृता विलेपनमदास्पार्याय लोकस्मृते । संप्राप्यो निजशक्तिराद्धतपसः साधोः स देवोऽपि ता- मृज्वीकर्तुमुपानशे सुकृतिनी प्रस्तित्रुवानः खलान् ॥ ६९ ॥ कन्दर्पण दुता पीडिता सा च विलेपे तत्संपादने कुशला अन्तिकं हिन्वता प्राप्नुवता तेन पृष्टा पृता प्रीणिता स्पार्याय प्रीणनीयाय लोकस्मृते लोकपालकाय भगवते विलेपनं कलभमदात् । निजशक्तिराद्धतपसो निजशक्त्या स्वस्य सेवाशक्त्या राद्धं सिद्धफलं तपो यस्य तस्य साधोः संप्राप्यः स देवोऽपि तामृज्वीकर्तुमृजुदेहां कर्तुमुपानशे समीपं प्राप । यत:--सा सुकृतिनी । कीदृशो देवः । खलान्प्रस्तिप्नुवान् आस्कन्दन्नभिभवन् ।-दु- वेति । १२५६ छ दु उपतापे । कर्मणि क्तः । हिन्वता । १२५७ हि गतौ वृद्धौ च । शता।पृता । १२५८ पृ प्रीतौ । कर्मणि क्तः । स्पास्य ११२५९ स्पृ प्रीतिपालनयोः । घयत् । लोकस्मृते । स्मृ इत्येके । क्विम् । संप्राप्यः । १२६० आप्ल व्याप्तौ । ण्यत् । शक्तीति । १२६१ शक्ल शकौ । किन् । राद्धति । १२६२ राध १२६३ साध सं- सिद्धौ । राधेः कर्तरि कः। साधोः । 'कृवापाजिमिस्खदिसाध्यशूभ्य उण्' इति साधेरुण- प्रत्ययः । द्वादयोऽनुदात्ताः परस्सैभाषाः । उपानशे । १२६४ अशू व्याप्तौ संघाते च द्रुमे । 'अश्नोवेश्च' इति नुट् । प्रस्तिनुवानः । १२६५ ष्ट्रिय आस्कन्दने । शानच् । ऋज्वीकसित्युक्तम् । ऋज्वीकृतिप्रकारमाह- तामातिक्य पदे पदेन चिबुके चातिनुवन्पाणिना चक्रे सन्नुवतां वधे दधृगसावृज्वी मनोज्ञाकृतिम् । किं चानुवतीमिमा मम गृहानेहीति याच्यापरा- मेष्यामीत्यसुचत्समृद्धकरुणः क्षिण्वन्कटाक्षैधृतिम् ॥ ७० ॥ १. 'निशातने' इति पाठः