पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । काङ्क्षायाम् । ग्लानावेव प्रयोगः । मुरारिस्तु 'द्रष्टुं कलकारमाने होत नाहीवाहूँ । 'शमित्वष्टाभ्यः' इति घिनुण । दमीति । १२०३ दनु उपशमने । अयमकमकोऽपि आग्वत् घिनुण । श्रान्तीति । १२०४ श्रमु तपसि खेदे च । तिन् । भ्राम्यामि । १२०५ भ्रमु अनवस्थाने । अयमकर्मकः सकर्मकश्च लट् । क्षाम्येति । १२०६ क्षमू सहने । अयमषित् । लोट् । क्लान्तम् । १२०७ क्लसु ग्लानौ । कर्तरि क्तः । मायति । १२०८ मदी हर्षे । होऽत्र गर्वः । वृत् । शमादयो वृत्ताः ॥ अस्तायासदिजस्तविश्वतसनो निर्दस्तकासैतो 'वेदव्योषकृदप्लुषो विसितधीकुस्यजनांहोबुसम् । मुस्तामोय॑मसः किटिस्त्वमसमो लुट्यन्खलानोकसो भृश्यभ्रंशनवर्शकाकृशदयस्तृष्णाहरो हृष्य मे ।। ६६ ।। त्वं बिसितधीकुस्यन्जनाहोब्बुसमप्लुषः । बिसितया प्रेरितया धिया कुस्थतां संश्लिष्यतां जनानामहोरूपं बुसमनुषो दग्धवानसि । कीदृशः । अस्तायासं त्यक्तप्रवासं यथा तथा विज- स्तविश्वतसनः मोक्षितलोकक्षयः । निर्दस्तवासैनिर्दस्त उपक्षीणो वासः स्तम्भो नम्रताभावो येषां तैः। भुतः । वेदव्योषकृद् व्यासरूपेण वेदानां विभागकृत् । अमसोऽपरिमाणः परि- माणहीनो वा त्वं मुस्तामोषी मुस्ताखण्डी किटिराहरूपो असमः परिणतवानसि । बलान् ओकसः स्थानान् लुट्यन् क्षोभयन् । भृश्यद्भशनवर्शकाकृशदयो भृश्यतामधःपततां स्व- भक्तानां भ्रंशस्त्राधःपतनस्य वर्शका छादयित्री अकृशा दया यस्य स तादृशस्त्वं मे हृष्य तुष्टो भव ॥-अस्तेति । १२०९ असु क्षेपणे । कर्मणि कः । आयासेति । १२१० यसुप्रयत्ने । घञ् । विजस्तेति । १२११ जनु भोक्षणे । कर्मणि क्तः । तसनेति । १२१२ तसु उपक्षये । ल्युट् । निर्दस्तेति । १२१३ दसु च । कमणि क्तः । वासेति। १२१४ वसु स्तम्भे । बखिलेके । वसेपञ् । शमादयः शनिदमि (मदि) वर्जमुदितः । व्योषेति । १२१५ न्युष विभागे । व्युसेति । चैके । व्युषेधञ् । अनुष इति । १२१६ मुष दाहे । लुङि पुषायड् । विसितेति । १२१७ विस प्रेरणे । कर्मणि क्तः । कुस्य- दिति । १२१८ कुस संश्लेषणे । शता। बुसम् । १२१९ वुस उत्सर्गे । इगुपधात् कः। मुस्तेति । १२२० मुस खण्डने । 'बातालातसुतपुतचित्तनिमित्तमुस्त-' इत्यादिना भोजेन ते निपातितः । मोषी । मुष इसके । णिनिः । अमसः । १२२१ मसी परि- णामे । परिमाणे इति हुमे । असम इति । 'समी परिणामे' इति दन्त्यादिरिसके । तस्मा- लुडि पुषाद्यड् । लुध्यन् । १२२२ लुठ विलोडने । शता । ओकसः । १२२३ उच समावाये । 'ओक उचः के' इति निपातितः । भृशद्भशनेति । १२२४ भूशु १२२५ भ्रन्शु अधःपतने । द्वयोः शतृल्युटौ । वर्शकेति । १२२६ वृश वरणे । [बुला अकृशेति । १२२७ कृश तनूकरणे । 'अनुपसर्गात्फुल्लक्षीबकृश-' इति निपातितः । १. 'घिराण् इति पाठः, २. 'उपशमे' इति धातुपाठे. ३. 'विलोटने इति पाठः.