पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रशनालसज्जघनया रसना जीवातु चापमासुरया ।
घ्राणायुष्करशरया घ्नातं चित्तं कयापि वासनया ॥ १८७ ।।

सरसिजसहयुध्वदृशा शम्पालतिकासनाभिविग्रहया ।
भासा कयापि चेतो नासामणिशोभिवदनया भरितम् ॥१८८।।

1नवयावकाभसिचयान्वितयागजयानया दयापरया ।
धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ।।१८९॥

अलमलमकुसुमबाणैरबिम्बशोणैरपुण्डूकोदण्डैः ।
अकुमुदवान्धवचूडैरन्यैरिह जगति दैवतमन्यैः ॥ १९० ॥

कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबन्धुकुचभारैः ।
करुणास्पन्दिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकै।।१९१॥

नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः ।
नन्दितगिरिशाय नमो महसे नवनी3पाटलाय नमः ॥ १९२ ॥

कादम्बकुसुमधाम्ने कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरंतनगिरां भूम्ने कस्मैचिदाददे प्रणतिम् ।। १९३ ॥

कुटिलकबरीभरेभ्यः कुङ्कुमसब्रह्मचारिकिरणेभ्यः ।
कूलंकषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ १९४ ॥

कोकनदशोणचरणात्कोमलकुरलालिविजितशैवालात् ।
उत्पलसुगन्धिनयनादुररीकुर्मो न देवतामन्याम् ॥ १९५ ॥

आपाटलाघराणामानीलस्निग्धबर्बरकचानाम् ।
आम्नायजीवनानामाकूतानां हरस्य दासोऽस्मि ॥ १९६॥

पुङ्खितविलासहासस्फुरितासु पुराहिताङ्कनिलयासु ।
मग्नं मनो मदीयं कास्वपि कायारिजीवनाडीषु ॥ १९७ ।।

। ललिता पातु शिरो मे ललाटमम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ १९८ ।।

पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्ठमादिशक्तिश्चक्रेशी पातु मे चिरं चिबुकम् ॥ १९९ ॥

१. अयं श्लोक क. पुस्तके नास्ति. २. 'नीत' क.