पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। ८८५ श्लेष इत्लन्ये । श्रेषेः शता । आसदिति । ८८६ अस गतिदीप्त्यादानेषु । अब इत्येके । असेलड् । स्पशन्ति । ८८७ स्पश बाधनस्पशनयोः । पशेलेके । पत्यन्ये। हिसार्थ दोषसूचनं स्पशनम् । स्पशेः शतरि डीप् ॥ लाषेण चाषांछषिताम्झषित्वा प्रलक्ष्य भक्षन्ति यदम्बु नीचाः । या दासते मोदममाडधान्नां गूढाशयानामपि तापसानाम् ॥ २८ ।। नीचाश्छषितान् हिसितांश्चाषान् बनकाकान् लाषेणेच्छया झषित्वा आदाय संबृत्य च अभ्लक्ष्य भक्षयित्वा यदम्बु यस्या जलं भक्षन्ति पिबन्ति । या तापसानामपि मोद दासते ददाति । अमाद्यममेयं धाम येषां तेषाम् । गूढो गुप्त आशयो येषां तेषाम् । अनेन नी- चानामुत्तमानां च सुखकरत्वमुक्तम् ॥-लाणेति । ८८८ लष कान्तौ । कान्तिरिच्छा। घञ् चाषान् । ८८९ चष भक्षणे । कर्मणि घम् । छषितान् । ८९० छष हिसायाम् । कर्मणि क्तः । झषित्वा । ८९१ झष आदानसंवरणयोः । क्त्वा । अभ्लक्ष्य । ८९२ लक्ष अदने । ८९३ प्रक्ष इत्येके । भक्षेत्यन्ये । भ्लक्षेय॑प । भक्षन्ति । भक्षेर्लट् । दासते। ८९४ दास दाने । लट् । अमायेति । ८९५ माह माने । ण्यत् । गूढेति । ८९६ गुहू संवरणे । क्तः । हिकाय उदात्ताः खरितेतः ।। यमुनायामङ्करस्य व्यापार वक्तुमारभते- अजं तमत्र स्वरथे निवेश्य श्रियं भरन्ती हरिकान्तितुल्याम् । धृतप्रमोदो दुरितापनेत्रीं स्नातुं नदीमाप स गान्दिनेयः ॥ २९॥ स्पष्टार्थः श्लोकः । अजन्तधात्वारम्भोऽत्रेति च भाति ।-श्रियमिति । ८९७ श्रि सेवायाम् । उदात्त उभयतोभाषः। 'किव्वचिपच्छिश्रिदुस्रुकटपुजुवां दीर्घोऽसंप्रसारणं च' इति कर्मणि क्विप् । दीर्घश्च । भरन्तीम् । ८९८ भृञ् भरणे । पूरणेऽपीति भष्टिः। शतरि डीप् । हरीति । ८९९ हू हरणे । प्रापणं स्वीकारः स्तेयं नाशनं वा । अस्मादोणादिक इन् ।धृतेति । ९०० वृञ् धारणे । कर्मणि क्तः । अपनेत्रीमिति । ९०१ णीप्रापणे। प्रापणं गमना । तूचि डीप् । भृादयोऽनुदात्ता उभयतोभाषाः ॥ धयन्दृशाम्लानरुचिं स कृष्णं म्लानिं त्यजन्धानमले जलान्ते । निद्रायदिन्दीवरभाजि मजन्ननाणधीस्तत्र च तं ददर्श ॥ ३०॥ स दृशा कृष्ण धयन् पिबन्नध्राणधीरतृप्तधीरपि म्लानि त्यजन् । पीडात्यागाद्धेतोः । जलान्ते मजन् तत्र च तत्रापि जले तं कृष्णं ददर्श । अग्लानरुचिमक्षीणशोभ धानं न्याकृतं निरस्तं मलं यरिसन्जलान्ते निद्रायन्ति मीलयन्ति मुकुलितानि इन्दीवराणि मज- तीति निद्रायदिन्दीवरभाक्तस्मिन् ॥-धयन्निति।९०२ धेट पाने । शता अग्लानेति। १. 'स्पर्शनयोः' इति धातुपाठे. २. 'क्विब्वचिपच्छिश्रिसुगुज्यां दीर्घोऽसंप्रसारणं च' इति औणादिकपाठः,