पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । इत्युक्तोऽसौ सुरकाषिणः सुरहिसाशीलान् असुरान् खषितुं हिंसितुं शीलं यस्य ते श्रीकृष्णमूचे । किमूचे तत्राह-झपादिवपुषे ते नमोऽस्तु । कीदृशाय । जगतः शेषकान् हिंसकान् नित्यं जपते हिंसते । रक्षष्कम्बाः शाषिणे हननशीलाय । वषणे हिंसने उत्सुकान् केश्यादीन् प्रषमते हिंसते । अन्यान् भषतः श्वरक्समशब्दं कुर्वतः पिशुनोति वा कुर्वतो रेषो हिसकान् भूयोऽपि रोषिध्यते हनिष्यते । कमलाया लम्याः कोष्णस्तन जोषते सेवमानाय ॥–सुरक्राषिखाषिणमिति ! ६८५ कष ६८६ खष ६८७ शिष ६८८ जष ६८९ झष ६९० शष ६९१ वष ६९२ मष ६९३ रुष ६९४ रिष हिंसार्थाः । कषिखध्योर्णिनिः । शिषण्वुल् । जषेः शता । झषेर्घअर्थे कः । शर्णिनिः ।।वषेर्युट् । मषेः शता । रुषेर्लटि शता । रिषेः 'अन्येभ्योऽपि दृश्यते' इति विच् । भषतः । ६१५ भष भर्त्सने । तच्चेह श्वरवः । पिशुनोत्तौ च द्रुमे । शता । उष्णेति । ६९६ उष दाहे । 'इण्सिजिदीडुष्यविभ्यो नक्' इति नक् । जेषते । ६९७ जिषु ६९८ विषु ६९९ मिषु सेवने । जिषेः शता ॥ वेश्

वेषैर्मेष्यतमैः प्रपोषदशुभप्रश्रेषिभिः श्लेषति
प्रोष्यान्प्लुष्टजनान्कृपामृतपृषद्वर्षी भवान्दानवान् ।
सामर्षं परधार्षिणोऽपि हृषितास्त्वां नोपयान्त्याहवे
तोसह्रासविहीनशङ्खजनितहासाद्रसद्दिक्तटम् ॥ ८८ ।।

भवान् वैषैर्मत्स्यादिरूपैर्दानवान् श्लेषति भस्मीकरोति । कीदृशो भवान् । कृपारूपस्यामृतस्य पृषतं बिन्दुं वर्षितुं शीलं यस्य सः । कीदृशैषैः । मेध्यतमैः सर्वैरुपास्यतमैः।प्रपोषन्तं वर्धमानमशुभं प्रश्रेषितुं दग्धुं शीलं येषां तैः । कीदृशान् दानवान् । प्रोष्यान् भस्मीकर्तुं योग्यान् । शुष्टाः दग्धा जना यैस्तान् । सामर्षे सक्रोधं यथा तथा परान् घर्षितुमभिभवितुं शीलं येषा तेऽपि हृषिताः प्रतिहता आहवे त्वां नो उपयान्ति । कीदृशं त्वाम् ।तोसस्य शब्दस्य ह्रासेनाल्पतया विहीनो यः शङ्खस्तेन जनितात् हासात् शब्दाद्धतोः रसन्तः शब्दायमाना दिक्तटा यस्य तम् ॥---वेधै-रिति । विषेर्धन । मिषेय॑त् । प्रपोषदिति । ७०० पुष पुष्यै । शता प्रवेषिभिः ।७०१ श्रिषु ७०२ श्लिषु ७०३ म॒षु ७०४ प्लुषु दाहे । निषेणिनिः श्लिषेः लट् ।श्रुषेय॑त् । शुषेः कर्मणि कः । पृषदिति । ७०५ पृषु ७०६ वृषु ७०७ मृषु सेचने ।आद्यौ हिंसाक्लेशयोश्च । मृषु सहने च । मृषु हिंसाक्लेशदैन्येष्वित्येके । पृषेः 'वर्तमानेपृषद्वृहत्' इत्यतो निपातितः । वृषेणिनिः भूषेर्धन् । परघर्षिणः। ७०८ घृषुसंघर्षे । गिनिः ।हृषितः । ७०९ हृषु अलोके । तुष्टौ च मे । कर्तरि कः । 'हुषेर्लोमसु' इतीडि-कल्पः । तोसह्रासेति । ७१० तुस ७११ ह्रस ७१२ ह्लस ७१३ रस शब्दे । ह्रसिरल्पीभावेऽपि । तुसिह्रस्योर्घञ् । ह्रसेरपि पञ् । रसेः शता॥