पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् ।

स खलु हर्षवर्षितो हर्षेण वर्षितः स्निग्धीभूतः पूर्णः सन् भाषितुं समुचितं च गेषितुमन्वेष्टुं नाशकत् । येषणाप्तहरिजेषसंभ्रमात् येषणाप्तेन प्रयत्नलब्धेन हरिजेषेण श्रीकृष्ण- प्राप्त्या जातात् संभ्रमाद्धेतोनेषितस्मृतिर्गतस्मृती रथात् अपेषितोऽपगतोऽवतीर्णवान्।।--- भाषितुम् । ६१२ भाष व्यक्तायां वाचि । तुमुन् । वर्षितः । ६१३ वर्ष स्नेहने । स्नेहनं स्निग्धीभावः । कर्तरि क्तः । गेषितुम् । ६१४ गेष अन्विच्छायाम् । ग्लेषृ इत्येके । गेधेस्तुमुन् । येषणेति । ६१५ ये प्रयत्ने । ल्युट् । जेषेति । ६१६ जेष ६१७ णेष ६१८ पेषु ६१९ प्रेषु गतौ जेषेर्घञ् । नेषितस्मृतिः । अपेषितः। नेष्पेष्योः कर्तरि क्तः ॥

सुप्रेषितान्पथि सरेषवृके सहेषं
ह्रेषास्तकासरमदानतिभासुराङ्गान् ।
नासोत्थरासलसितानसितेन दाना
सूतो ययाम समराभ्यसितांस्तुरंगान् ॥ ७९ ॥

सूतः सारथिर्नसितेन सम्यग्वर्तनात् कुटिलेन दाना तुरंगान् ययाम बबन्ध । कीदृ- शान् । सरेषवृके सशब्दवृके पथि मार्गे सहेषं सशब्दं यथा तथा सुप्रेषितान् सम्यक् चरित्वा गतान् । हेषया शब्देनास्तो निरस्तः कासराणां महिषाणां मदो यैस्तान् । अतिभासुराङ्गान् । नासोत्थेन रासेन शब्देनश्वास्वभावजेन शोभितान् । समरेऽभ्यसितान- भीतान् ॥-सुप्रेषितानिति । प्रेषेः कर्तरि क्तः । रेषेति । ६२० रेषे ६२१ हे ६२२ हे अव्यक्त शब्दे । अत्र रेपिर्वृकशब्दे हेविरश्वशब्दे हेषेति चाश्वशब्दे पठितव्यम् । रेषेषन् । हेषेरकारः । हेषेश्च । कासरेति । ६२३ कास् शब्दकुत्सायाम् । रोगजे कुत्सितशब्देऽयं प्रसिद्धः । शब्दमात्रे शोभार्थेऽप्याह महिः। 'मुन्दिकन्दिमन्दिमन्थिमजि- पञ्जिपिजिपिठिनासिकुटिकुशिकदिवेदिभ्योऽरन्' इति भोजोक्त्या कासेररन् । भासुरेति । ६२४ भासृ दीप्तौ । 'भञ्जभासमिदो धुरच्' इति भासेर्घुरच् । नासेति । ६२५ णासृ ६२६ रासृ शब्दे । नासेरकारः । रासेर्धञ् । नसितेति । ६२७ णस कौटिल्ये । कर्तरि क्तः । अभ्यसितान् । ६२८ भ्यस भये। प्राग्वत् क्तः ।।

आशंसिताप्तिमुदितो भुवनग्रसिष्णुं
विष्णुं तमेनमसतां ग्लसमानमीहाम् ।
अक्रूर एत्य बहुधागतमंहितांहा
गर्होज्झितोऽपतद्गल्ह्यतमे पदाजे ॥ ८० ॥

अक्रूर एनं तं विष्णुमेत्याशंसिताप्तिमुदितोऽगल्ह्यतमे पदाब्जेऽपतत् । अगल्ह्य्तमे- ऽत्यन्तमगर्हणीये । कीदृशः । बहुधा गतं मंहितं प्रवृद्धमंहो यस्य सः । महयोज्झितः । कीदृशम् । भुवनस्य असिष्णुं संहर्तारम् । असतामीहां चेष्टामिच्छां वा ग्लसमानं ना-