पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । कर्मणि रतः। 'क्षयूतगोपी' इति पाठे क्षेवुधातुर्बोध्यः । ] ऊर्णेति । ५६८ उर्वी ५६९ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी हिंसार्थाः । ऊर्वेः कर्मणि क्तः । 'लोपो ब्योर्वली' वलोपे । 'रदाभ्यां' इति नत्वम् । 'वोरुपधाया दीर्घ इकः' । तूर्गभ्रूणे- ति। तुर्वीथुर्योः प्राग्वत् क्तः । दुर्विषून् । दुर्वैः सन्युप्रत्ययः । धूवितुं । धुर्वेस्तुमुम् । गूर्वणम् । ५७३ गुर्वी उद्यमने । ल्युट् । मूर्वन्तम् । ५७४ मुर्वी बन्धने । शता । अपूर्वितेति । ५७५ पुर्व ५७६ पर्व ५७७ फर्व ५७८ मर्व पूरणे । अन्यो गतौ च द्रुमे । पूर्वेः कर्मणि कः । पर्वतेति । 'भृमृदृशि-' इत्यादिना पर्वेरतच् ।।

अफर्विताकासितमर्वकं सतां मांसादिसंचर्वकदुष्टभर्वकम् ।
कर्वद्वधूकेलिरसेन खर्वितं गर्विकं शर्वपरेण सर्वताम् ।। ७४ ॥

सतामफर्चितस्यापूर्णस्याकासितस्य मर्वकं पूरकम् । मांसादेः संचर्वकाणां दुष्टानां भ- र्वकं हन्तारम् । कर्वन्तीनां दृप्यन्तीनां वधूनां केलिरसेन खर्वितं माद्यन्तम् । शर्वपरेण हिसापरेण सर्वतां लोकं हिंसतां गर्वस्यार्वकं नाशकम् ॥-अफर्वितेति । फर्वेः कर्तरि क्तः। मर्वकम् । मर्वेण्वुल् । संचर्वकम् ५७९ चर्व अदने । ण्वुल् । भर्वकम् । ५८० अर्व हिंसायाम् । प्रवुल् । कर्वदिति । ५८१ कर्व ५८२ खर्व ५८३ गर्व दपै । आद्य इंदि- दियेके । तस्माच्छता । खर्वितम् । सर्वेः कर्तरि कः । गर्वेति । गर्घञ् । अर्चकमिति । ५८४ अर्व ५८५ शर्व ५८६ पर्व हिसायाम् । अर्वेर्चुल् । सर्वेति । शर्वेर्ध सर्वताम् । सर्वः शता॥

विश्वेन्वितं स्रङ्मधुपिन्विताङ्गकं मिन्वन्तमुच्चैः कृपयैव निन्वकान् ।
हिन्वन्तमाभीरकुलं विलासिनीदिन्वन्तमाधिन्वितदेवमण्डलम् ॥७॥

विश्वस्मिन्निन्वितं व्याप्तं सर्वैः प्रीणितं वा । नड्मधुना पिन्वितानि सिक्तानि अङ्ग- कानि यस्य तम् । कृपया कृपामृतेन एव निन्वकान् सेवकान् उच्चैरधिकं मिन्यन्तं सि- चन्तम् । आभीरकुलं हिन्वन्तं प्रीणयन्तम् । विलासिनीदिन्वन्तं तोषयन्तम् । आधि- न्वितं सम्यक्प्रीणितं देवमण्डलं येन तम् ॥ इन्वितमिति ५८७ इवि ब्याप्तौ । प्रीणने चैके । इदित्त्वानुम् । कर्तरि क्तः । पिन्वितमिति ! ५८८ पिवि ५८९ मिवि ५९० णिवि सेचने । सेवन इत्येके । पिन्वेः कर्मणि क्तः। मिन्विन्तम् । मिन्वेः शता। निन्वकान् । निन्येवुल् हिन्वतम् । दिन्वन्तम् । ५९१ हिवि ५९२ दिवि ५९३ विवि ५९४ जिवि प्रीणनार्थाः । हिन्विदिन्त्र्योः शता। आधिन्वितेति । धिन्वेः कर्मणि क्तः॥

जिन्वन्तमुर्वी निजरिवनैः सतां रण्वन्तमन्तर्भवधन्वपादपम् ।
कृण्वन्तमाश्चर्यगतीरभूतिदं जगन्त्यवन्तं त्रिदशोपधावितम् ।। ७६ ॥

निजरिण्वनैरात्मीयसंचारैरुर्वी जिन्वन्तं प्रीणयन्तम्। सतामन्तर्मनो रण्वन्तं प्राप्नुवन्तम् । भवरूपे धन्वनि मरुभूमौ पादपं छायाकरं वृक्षम् । आश्चर्यगतीः कृण्वन्तं कुर्वन्तम्