पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पर्वेन्दुबिम्बवदनां पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकबरी कुरङ्गीशिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ ८७ ॥

निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमशृङ्गजलैः ।
परिषिञ्चन्ती परितस्तारां तारुण्यगर्वितां वन्दे ॥ ८८ ॥

प्रागुक्तसंख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् ।
अनयोरन्तरकक्ष्यामष्टापदऍष्टमेदिनी रुचिराम् ॥ ८९ ॥

कादम्बरीनिधानां कलयाम्यानन्दवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मितसोपानश्रेणिशोभमानतटीम् ॥ ९० ॥

माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् ।
अमृतशीत्यभिधानामन्तः कलयामि वारुणी देवीम् ॥ ९१ ॥

सौवर्णकेनिपातनहस्ता: सौन्दर्यग्रविता देव्यः ।
तत्पुरत: स्थितिभाजो वितरन्त्वस्माकमायुषां वृद्धिम् ॥ ९२ ॥

तस्य पृषदश्वयोजनदूरेऽहंकारसालमतितुङ्गम् ।
वन्दे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥ ९३ ॥

विनुमो विमर्शवापी सौषुम्नसुधाखरूपिणीं तत्र ।
बेलातिलङ्घयवीचीकोलाहलभरितकूलवनवाटीम् ॥ ९४ ॥

तत्रैव सलिलमध्ये तापिञ्छदलप्रपञ्चसुषमाभाम् ।
श्यामलकञ्चकलसितां श्यामाविटंबिम्बडम्बरहरास्याम् ॥ ९५ ॥

आभुग्नमसृणचिल्ली हसितायुग्मशरकार्मुकविलासाम् ।
मन्दस्मिताञ्चितमुखीं मणिमयताटङ्कमण्डितकपोलाम् ॥ ९६ ॥

कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥ ९७ ॥

तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयोर्मन्ये विश्रान्तमातपोद्गारम् ॥ ९८ ॥

१. 'रूप' क. २. 'निपातक' ख. ३. 'वाटी' क. ४. 'साल' ख. ५. 'विधुबिम्ब-

डम्बरास्याम्' क. ६. देशे' क, ५. 'चित्तमयं' ख.