पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। दशमो गुच्छकः । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनय- पण्डितकेदारनाथशर्मणा, मुम्बापुरवासिपणशीकरो- पाह्वविद्वद्वरलक्ष्मणात्मजवासुदेवशर्मणा च संशोधितः। तृतीयं संस्करणम् । मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १९१५. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयापिले. रेवाधिकारः ।) मूल्यं सा| रूप्यकः ।