पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वर्णमालास्तोत्रम् ।


तस्य त्वशीतकरवंशवतं शशंस
 किं दुष्करं भवति मे विधिपाशभङ्गः ॥ ११ ॥
ओजस्तव प्रहितशेषविषाग्निदण्डैः
 स्पष्टं जगद्भिरुपलभ्य भयाकुलानाम् ।
गीतोक्तिभिस्त्वयि निरस्य मनुष्यबुद्धिं
 देव स्तुतोऽसि विधिविष्णुवृषध्वजानाम् ॥ १२ ॥
औत्कण्ठ्यमस्ति दशकण्ठारेपो ममैकं.
 द्रक्ष्यामि तावकपदाम्बुरुहं कदेति ।
अप्येति कर्म निखिलं मम यत्र हृष्टे
 लीनाश्च यत्र यतिभिः सह मत्कुलीनाः ॥ १३ ॥
अंभोनिधाववधिमत्यवकीर्य बाणा-
 न्किं प्लव्यवानसि ननु श्वशुरस्तवायम् ।
उष्मापनेतुमथवा यदि वाणकण्डू-
 देवायमस्त्यनवधिर्मम दैन्यसिन्धुः ॥ १४ ॥
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
 भन्माम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोत्तरीश
 सत्या कथा भवतु साधुविवेकमाजाम् ॥ १५ ॥
कल्याणमावहतु नः कमलोदरश्री-
 रासन्नवानरमटोग्रग्रहीतशेषः ।
श्लिष्यन्मुनीन्प्रणतदेवशिरः किरीट-
 दाम्नि स्खलन्दशरथात्मज ! ते कटाक्षः ॥ १६ ॥
खं वायुरनिरुदकं पृथिवी च शब्दः
स् पर्शश्च रूपरसगन्धमपि त्वमेव
दययार्तबन्धो
 धत्से वपुः शरशरासभृदम्रनीलम् ॥ १७ ॥