पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
काव्यमाला ।

 मुञ्चेचेतश्चलत्वं नयनपथवहिर्भूतमर्थं च पश्ये-
 जानीयाद्दूरतोऽपि श्रुतिपथरहितं शब्दमाकर्णयेच्च ।
 निर्णेतुं भावि वस्तु प्रभवति निजया जातया ज्ञानबुध्या
 यत्रेदं ध्यानमङ्गं तदिदमुपगतं योगिनो मुक्तिसिध्योः ।। १०३ ।।
 आकाशस्येह मध्ये खगसदृशमनुस्यूतमाकारभावं
 नीरूपं बस्तु किंचित्कलयति मनसा रूपवच्चेति मत्वा ।
 चिन्तातीतो न शून्यो वियदिह विहगाकारमाधारमात्रं
 सत्येनासौ समाधौ रचयति परमान्भौतिकाणूपरेव ॥ १० ॥
 मन्द मन्दं यदन्ता रचयति वपुषो मध्यमक्षिप्रपन्नं
 रुद्वा द्वाराणि सर्वाण्यपि नवगणितान्यादृतो ध्यानमार्गे ।
 निष्कम्पा तालुमूले स्थिरयति रसनां चक्षुषी मीलयित्वा
 पीयूषं खादु सद्यो रसयति गलितं दुन्ततो लग्नदन्तः ॥ १०५ ॥
 नोत्पत्तिः स्थाजराया मरणमपि भवेद्ऱूरतोऽस्मान्नराणां
 नाहंकारो न रोषः सकलजनहितः सत्त्वसंतुष्टचित्तः ।
 बायोरभ्यासलीने यमविधिषु रते योगवित्सिद्धबुद्धिः
 सिद्धिं निर्वाणमार्गप्रचरणमृदुताकारणानीक्ष्यमाणः ॥ १०६ ॥
 कर्मण्यध्यात्मसंज्ञे समुदितविषयावज्ञया चित्तवृत्ते-
 रौत्सुक्ये चायनीते व्यवहितविगलन्निद्गया जागरूकः
 अत्यन्तं नाशकासयतिन(१) निरशनश्चित्तजामन्न यस्यै
 दीर्घायुः पूरुषः स्यादिति नियमविधौ दत्तनित्यानधानः ॥ १० ॥
 इत्यज्ञेषु स्थिरेषु प्रभवदुरुशमः क्षीणसर्वापराधः
 श्रावं श्रावं गुरुभ्यो बहु(१)मुपनिषदं ब्रह्म निर्णीय सम्यक् ।
 कृत्वा साक्षादशेषं जगदपि लयतो लीयमानं तदन्त-
 र्योगी संसारसारं फलमनुभवति प्राप्तब्रह्मैकरूपः ॥ १०८ ॥

इति तपःसिद्धतरखरतरान्नायसोनवंशावतंसनीमास्कुलतिलकसंघपालश्रीमहेहडात्सजविविधबिरुदराजीविराजमान संघपतिश्रीधनराजविरचिते शतकनन्नये

वैराग्यघनदामिधानं तृतीयं शतकं समाप्तम्